सदस्यसम्भाषणम्:2010338saniaflory/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रकाशमार्गाः - डा. प्रकाश आमटे आभिः

संस्कृतानुवादः डॉ. मञ्जूषा कुलकर्णी

मेनका प्रकाशन - पुब्लिचतिओन्'

'शिवसंकल्पमस्तु मे मनः' इति मनसः जीवनपर्यन्तं शिवकार्य व्यापृतं दृष्ट्वा वसुधा कृतकृत्या स्यात् । एतादृशं कार्यं विश्वाय प्रेरकम् । 'रॅमन मॅगसेसे', 'पद्मश्री', आदिभिः नैकैः पुरस्कारैः सन्मानितव्यक्तिमत्त्वस्य जीवन्ती कथा नाम प्रकाशमार्गाः। न केवलं कथा उत श्रीमद्भगवद्गीतायाः कर्मसिद्धान्तेन पुनिता, आचरणे आनीता पावनगाथा एव ।

पितुः समाजसेवाया: उदारस्वप्नं मनसि निधाय पुत्रः स्वजीवनध्येयं तदेव सुनिश्चितं करोति, ततः कार्येऽस्मिन् तस्य भार्या, बन्धुः, मातापितरौ, मित्राणि, पुत्रौ, स्नुषाद्वयं, पौत्राः, कन्यादयः स्वसहकार्यज्योतिना प्रकाशमार्गान् दीपयन्ति इति उज्ज्वलम्।

'हेमलकसा' इति दुर्गमवनवासिविभागे 'लोकबिरादरी प्रकल्पः प्रत्यक्षीभूतः अत्र महान् कष्टकर: प्रवासः, तथापि प्रवासोऽयं पितुः अन्वयं, स्वजीवनं, पुत्रयोः आयुषं, पौत्रादीनां भविष्यमपि प्रकाशयति कैरपि विशेषसुखसाधनैः विना इति अद्भुतम् । 'क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे' इति सूक्तेः परिचायकाः अवस्थकार्यकर्तारः सर्वेऽपि स्वसुखं विहाय वनवासिजनजीवनं सुखयुतं कर्तुम् उद्युक्तानाम्, आधुनिक प्रगतविज्ञानतंत्रज्ञानसमवेऽपि ततः एव दूरातिदूरं निवस्य स्वं वनवासिनं कुर्वाणानां कार्यप्रसिद्धेः पराङ्मुखानां आदर्शभूतजनानां सत्यार्थेन योगिजनानां सत्यप्रवासस्य, अनुभूतविश्वस्य शब्दचित्रं नाम इयम् आत्मकथा । एतादृशी आत्मकथा सर्वेषामपि कथा कथं भवितुमर्हति इति विचिन्त्य अनुवादप्रपञ्चे रता इति। संस्कृतभाषा नाम भारतदेशस्य स्वयंप्रकाशः । कलासंस्कृतिज्ञानविज्ञानस्य दर्पणः । जगति विद्यमानानां भाषाणां स्रोतः दीपस्तम्भोऽपि यां भाषां विश्वं समादरेण पश्यति, पठति, जानाति तस्यां संस्कृतभाषायां कार्यमेतत् गच्छेत् इति अन्तःप्रेरणा आसीत् । श्रीमती मन्दाभगिनी, श्रीमान् प्रकाशः नाम मूर्तिमन्तौ 'सेवा' इव । 'सेवाधर्मो परमगहनो योगिनामप्यगम्यः' इति सत्यमेव । तथापि सेवाधर्मस्य सुयोग्यज्ञानं मातृपितृमार्गदर्शनेन संप्राप्य स्वजीवनयापनं हि वनवासिजनसेवा इति साधयन्तौ मन्दाप्रकाशौ नाम योगिनामपि वरौ इति वास्तविकम् ।

वैद्यकीयशिक्षणं संप्राप्य अनेन शिक्षणेन स्वजीवनं सुखातिसुखं कर्तुं लीलया शक्यमासीत् तथापि दुःखप्रवासमेव सुखयात्रां मन्यमानं युगलं नाम भारतस्य ललामभूतमिति मे मतम् ।

वनवासिजनानाम् अधिकारार्थं, तेषां जीवनं मानववत् साधनीयार्थं, तेषां खाद्यपेयरी तितः शिक्षणपर्यन्तं परिवर्तनं कृत्वा शोषणविरहितं सरलजीवनार्थं हेमलकसामध्ये कर्मयज्ञः समाचर्यते अखण्डरूपेण । अधुना अवस्थाः वनवासिबालकाः समाजजीवनस्य मुख्यप्रवाहे समागताः, ते सम्यक् पठित्वा स्वपरिवाराय, आप्तस्वकीयजनेभ्यः आधारस्तम्भाः सञ्जताः इत्येव 'लोकबिरादरी प्रकल्पस्य यशः । प्रकल्पनिर्माणात् अद्यपर्यन्तं स्वयंप्रकाशः स्वस्य मातापितरौ एव आदर्शी इति मत्वा कार्येण स्वपुत्रान्वयं तथा च पौत्रान्वयमपि लीलया तेषां स्वेच्छया कार्येस्मिन् सुयोजितः इति श्रीमतः बाबा आमटे महोदयस्य, श्रीमतः प्रकाश आमटे महोदयस्य कौशल्यम् ।

प्रकाश आमटे महोदयस्य जीवनप्रवासे तस्य भार्यायाः योगदानं शब्दातीतमिव । प्रकल्पकार्ये न केवलं जनजीवनम् उत प्राणिजीवनव्यवस्थापनमपि आवश्यकम् आसीत्। प्राणघातकान् प्रसङ्गान् अनुभूयापि प्राणिस्नेहः सदैव प्रदीप्तः इति वैशिष्ट्यम् उभयताम् । सङ्कटानि नाम नूतनशिक्षणावसरः, कार्यं नाम प्रयोगाला इति दृढं व्रतं मुदृढनिश्चयेन परिपालितम् । एतादृशं कार्यं विश्वपटले गच्छेदेव इति तीव्रभावना अनुवादार्थ प्रेरितवती । गतवर्षे हेमलकसां प्रति गत्वा वनवासेऽपि सुखेन ससामाधानं निवसन्तं ऋषिवत् तेजयुतं व्यक्तिमत्त्वम् अनुभूय क्षणे युगस्य पटः मनःचक्षुपुरतः समुपस्थितः । एतादृशकार्य विश्वतलं सादरेण गच्छेत् इति विनम्रभावना अनुक्षणं प्रकटिता, 'प्रकाशवाटा' इति मराठी आत्मवृत्तस्य संस्कृतभाषायाम् अनुवादस्य में मनीषा मया उपस्थापिता, श्रीमता प्रकाश आमटेमहोदयेन, मन्दा आमटे महाभागया सहजतया, सानन्देन अनुज्ञाप्ता इति मे सौभाग्यम् ।

अनुवादसमये प्रत्यक्षतया तेषां जीवनं मया अनुभूतं, सर्वेषां मनांसि मया ज्ञातानि, मनमन्दिरेषु ज्वलन्तं दीपमेकं मया अवलोकितम् यस्य प्रकाशे ममापि प्रकाशमार्गा: मिद्धाः इति ।

इ.स. २०११ संवत्सरे मराठीभाषायाः मातृगाथा 'श्यामची आई' इति संस्कृत भाषायां 'श्यामस्य माता' मया अनूदिता धन्या च स्वयम् । तदनन्तरं स्वामिविवेकानन्दस्य प्रेरकविचारान्, लेखनांशांन् च पुस्तकद्वयेन अनुवादरूपेण प्रस्तूय विवेकानन्दविचारैः दुनिता स्वयमेव । अधुना आरात्रि प्रजागर्त्य 'प्रकाशवाटा' इति आत्मकथा संस्कृते सुनीता तदा मयैव जीवनान्धकारसमयेऽपि प्रकाशमार्गाः सम्प्राप्ताः । इयं कथा संस्कृते आनयनं नाम मम जीवनस्य सार्थकता इति मन्ये । संस्कृतभाषा मम जीवनं विश्वस्य गुरुः तस्यामेव भाषायां प्रकाशमहोदयस्य आत्मकथा गता इति महन्मोदाय । अनुवादकार्ये मां मातापितरौ सातत्येन प्रेरितवन्तौ । तथा च डॉ. ल. का. मोहरीर महोदयेन भाषादृष्ट्या नित्यमेव मार्गदर्शनं कृतम् । नैकैः अस्मिन् कार्ये साहाय्यं प्रदत्तं तेषां सेर्वेषां प्रति कृतज्ञास्मि ।

डॉ. प्रकाश आमटे महाभागस्य अनुभवामृतं अमृतभाषा पाययेत् इति रम्यानुभवः स्यात् । संस्कृतरसिकाः, वाचकाः, अभ्यासका:, छात्राः, मार्गदर्शकाः, संस्कृतप्रेमिजनाः प्रयत्नमेनं सुपरीक्ष्य बोधयितुमर्हन्ति इति विज्ञापना। समाजसेवाव्रताचरणाय प्रयत्नोऽयं सुप्रेरकः भवेदिति भावना ।

उल्लेख -

https://www.bookganga.com/eBooks/Books/details/5429500988419498043?BookName=Prakashmargaha

https://www.bookganga.com/Preview/BookPreview.aspx?BookId=5429500988419498043&PreviewType=books