सदस्यसम्भाषणम्:AnnemNagaBindhuMadhuri 1830989/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सरस्वती पूज:

सरस्वती अस्माकंं एका देवी अस्ति । इयं ज्ञानस्य देवी अस्ति । सरस्वत्याः चत्वारः हस्ताः भन्ति । तेषु एकस्मिन् हस्ते वीणां धारयति, एकस्मिन् हस्ते पुस्तकं धारयति एकस्मिन् हस्ते मालां तथा एकेन हस्तेन वीणां वादयति । सरस्वत्याः वाहनं हंसः अस्ति । इयं पद्मासने तिष्ठति । इयं शुक्लानि वसाणि धारयति । अस्याः मूर्तिः अतीव मनोहरा गम्भीरा शान्तिमयी र्पसन्नकारा च भवति । सरस्वति ग्णानस्य अधिष्ठर्ती देवी अस्ति । इयं ग्णानमयी अस्ति । इयं ग्णानं ददाति, अग्णानं च निवारयति । इयं विवेकं ददाति, अविवेकं निवारयति । इयं विद्याम ददाति, अविद्यां च नाशयति । अतएव सर्वे विद्योपासकाः सरस्वतीं सेवन्ते, सरस्वतीं प्रणमन्ती, सरस्वतीं पूज्यन्ति, सरस्वतीं स्तुवन्ति तथा सरस्वतीं एव उपासते । सरस्वतीं एव विदुषां विद्यार्थिनां च महामान्या देवी अस्ति। अत एव वसन्तपञ्चम्यां भारतस्य सर्वेषु अपि विद्यालयेषु महता समारोहेण सरस्वत्याः पूजा भवति ।