सदस्यः:AnnemNagaBindhuMadhuri 1830989/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

झांसी राणी लक्ष्मीबाई :[सम्पादयतु]

झांसीराणीलक्ष्मीवर्यायाः जन्म १८३५ तमे संवत्सरे नवेम्बेरमासस्य १९ तमे दिनाक्ङे अभवत् । सा १८५८ तमे वर्षे जूनमासस्य १७ दिनाक्ङे दिवग्ङता। लक्ष्मीबायी वारणास्याम् अजायत । सा 'झान्सी की रणी' इति नाम्ना ख्यातम् अगात । भारतस्य प्रथमे स्वातन्त्र्यसङ्ग्रामे तस्याः प्रमुखं योगदानम् आसीत् । सा आङ्लविरोधनीतेः प्रतीका आसीत् । लक्ष्मीबायी उत्तरभारतस्यितस्य झान्सीराज्यस्य रानी आसीत् । सा आङ्लेयान् विरुध्य्द भारतस्य स्वातन्त्र्यसङ्ग्रामम् आरब्धवती । महारनी लक्ष्मीः इत्यस्याः वीरांगनायाः जन्म महाराष्टे राज्ये कृष्णानद्यास्तटे एकस्मिन् ग्रामे पञ्चत्रिंशदधिके अष्टादशशततमे वर्षे (१८३५)  समभूत् ।
jhansi rani lakshmi bhai

बाल्यम् :[सम्पादयतु]

शैशवे अस्याः नाम् ' मनुबाई ' इति अभुत् । अस्याः जनकः मोरोपन्तः तदानीं पेशवा बाजीरावस्य सेवायामसीत् । अस्याः जननी ' भागीरथी बाई ' साध्वी ईशभक्ता च नारी आसीत् । उभावपि तां प्रियां सुतां सुतां मनुदेवीं स्नेहेन अपालयताम् । तदा बाजीरावः कानपुर नगरस्य समीपस्थे बिठूरनामके स्थाने न्यवसत्, मनुदेव्याः शिक्षणं तत्र अभवत् । तत्र सा अचिरं शास्त्रविद्यां शस्त्रविद्यां च अलभत । सा तत्र नैपुण्यम् अवान्पोत् । अक्स्वारोहणेपि मनुवाई अतीव कुशलिनी अभवत् । तयोः पुत्रद्वयं श्रीचन्दः लक्ष्मीचन्दच्श्र । ' भाई लेह्रा ' अग्रिमः गुरुः इति नियुक्तवान् गुरुनानकः । तस्मै गुरु अग्ङदः इति पुनः नामकरणम् अकरोत् । घोषणस्य अनन्तरं केषुचित् एव दिनेषु गुरुनानकः दैवे ऐक्यतां प्राप्रोत् । तदा तस्य वयः आसीत् ७० वर्षाणि । लक्ष्मीबायी उत्तरभारतस्थितस्य