झान्सी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
झान्सी (उत्तरप्रदेशः)

झाँसी
नगरम्
दुर्गतः दृश्यमानं झान्सीनगरम्
दुर्गतः दृश्यमानं झान्सीनगरम्
Nickname(s): 
City of Rani Lakshmi Bai
Gateway to Bundelkhand
देशः भारतम्
राज्यम् उत्तरप्रदेशः
वलयः बुन्देलखण्डः
मण्डलम् झान्सी
Founded by ओर्छाराजः
Government
 • Type Municipal Corporation
 • Mayor Mrs. Kiran Verma
 • Deputy Mayor Mrs. Sushila Dubey
Elevation
२८५ m
Population
 (2011 census)
 • नगरम् ५०७,२९३
 • Metro
५४९,३९१
भाषाः
 • अधिकृताः हिन्दी, उर्दु
Time zone UTC+5:30 (IST)
पिन्
284 00x
Telephone code 91-510
Vehicle registration UP-93
Website jhansi.nic.in

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति झान्सीमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति झान्सीनगरम्।

"https://sa.wikipedia.org/w/index.php?title=झान्सी&oldid=389980" इत्यस्माद् प्रतिप्राप्तम्