सदस्यसम्भाषणम्:Anushka02

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- नूतन-प्रयोक्तृ-सन्देशः (चर्चा) ०२:३९, ४ जुलाई २०१५ (UTC)

नारायणभट्टतिरिः सुसंस्कारयुते कुटुम्बे जातः । तदीयं बाल्याष्ययनं गृहे एव जातम्। ततः सः अच्युतपिशारिटेः शिष्यः सन् अध्ययनं कुर्वन् उत्तमां विद्वत्तां सम्पादितवान्। अध्ययनं समाप्य गृसम् आगतस्य तस्य विवाहः जातः। सुन्दरी तरूणी तेन पत्नीत्वेन प्राप्ता। तस्यां सः नितराम् अनुरक्तः जातः। अतः सदा सः तस्याः पुरतः पृष्टतः च तिष्टन् आचारे ग्रन्थावलोकने वा आसक्तः जातः। 'एतादृशः मोहः न श्रेयसे' इति पत्या बहुधा बोधितः अपि सः विवेकं न प्राप्तवान्।

कदाचित् शिष्यस्य गृहम् आगतः अच्युत पिशारिटिः दुरवस्थां दृष्ट्वा विषादेन अवदत् - "हे भगवन्! आचारभ्रष्टः एषः, ना जाने, त दुर्गतिं प्राप्नुध्यात् इति ।" इति। एतत् श्रुतवता नारायणभट्टतिरिणा

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Anushka02&oldid=317086" इत्यस्माद् प्रतिप्राप्तम्