सदस्यसम्भाषणम्:Hitasha chavan/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् । सिन्धुखाततः आरब्धा भारतीया संस्कृतिः वेदकाले महता प्रमाणेन विकसिता अभवत् । बौद्धधर्मस्य उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । भारतस्य धार्मिकाणि आचरणानि, भाषाः, पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन ।हिन्दुधर्मस्य, बौद्धधर्मस्य, जैनधर्मस्य, सिख्-धर्मस्य जन्मभूमिः भारतम् । समग्रे विश्वे एव अब्रहां धर्माणाम् अनन्तरस्य स्थानम् अस्ति भारतीयधर्माणाम् । तत्रापि हिन्दुधर्मः जगति एव तृतीयः महाधर्मः । चतुर्थे स्थाने अस्ति बौद्धधर्मः । एतयोः द्वयोः धर्मयोः अनुयायिनः १.४ शतकोट्यपेक्षया अधिकाः सन्ति । भारतं विश्वे एव महान् धार्मिकवैविद्यतायाः देशः । अत्रत्यानां जनानां जीवने अद्यापि धर्मः निर्णायकं पात्रं निर्वहति । भारतस्य पमुखः धर्मः हिन्दुधर्मः । यतः अत्रत्यायाः जनसंख्यायाः ८०.४ % अपेक्षया अपि अधिकाः हिन्दुधर्मम् अनुसरन्ति । १३.४% जनाः इस्लां धर्मम् अनुसरन्ति । सिख्-जैन-बौद्धधर्माणां जनाः न केवलं भारते अपि तु विश्वस्य सर्वेषु भागेषु व्याप्ताः सन्ति । विश्वस्य अन्येषां मतानां क्रैस्त-झोराश्ट्रियन्-यहूद्य-बहायि-मतानाम् अनुयायिनः अपि अल्पप्रमणॅन सन्ति अत्रा। तहि सह नस्तिकहा आग्नवदिनहाः अपि सन्ति भारते।

अस्वमिविक्रयक्ण्डम्[सम्पादयतु]

नारदः - निक्षिप्तम् वा परद्रव्यम् नप्टं लब्ध्वा अपह्रत्य वा। विक्रीयते असमक्षं यत् ग्नेयो अस्वामिविक्रयः॥ मनुः -

अस्वामिना क्रुतो यस्तु क्रयो विक्रय एव वा।
अक्रुत: स तु विग्नेयो व्यवहारे यथा स्थितिः॥

मनुः- विक्रीणीते .... तः। द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात्॥ याग्नवल्क्य: - विक्रेतुर्वचनाच्छु .... विक्रयी। विक्रेतु: सन्निधो बृहस्पति: - अविनातक्रयात्क्रीतं .... मृत:। स्वामी दत्वा अर्घमूल्यं .... धनम्॥ याग्नवल्क्य: - विक्रेतुर्दर्शनाच्छुद्धि: स्वामी द्रव्यं न्रुपो दमम्। क्रेता मूल्यमवान्पोति तस्माध्यस्तस्य विक्रयी॥ कात्यायन: - अस्वामिविक्रयं दानमार्धि च विनिवर्तयत् मनुः- विक्रीणीते परस्य स्वं य: अस्वामी स्वाम्यसम्मत:। न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम्॥ [द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात्।

प्रकाशऋयत: शुद्धि: क्रेतुस्तेयं रह्:क्रयात्॥]

याग्नवल्क्य: - स्वं लभेतान्यविक्रीतं क्रेतु: दोषे प्रकाशिते। हीन्द्रोहे हीनमूल्ये वेलाहीने च तस्कर:॥ स्मृत्यन्तरे - प्रकाशं वा क्रयं कुर्यान्मूल्यं वापि समर्पयत्। मूल्यानयनकालश्र्च देयस्तत्रार्थसंख्यया॥ कात्यायन: - असमाहार्यमूमस्तु क्रयमेव वेशोधयेत्। विशोधिते क्रये राजा वक्तव्य: स न किंचन॥ प्रकाशं च क्रयं कुर्यात् साधुभि: मन्तिभि: स्वकॅ:। न तत्रान्या क्रिया प्रोक्ता दैविका न च मानुषी॥ बृहस्पति: - अन्तर्गृहे बहिर्ग्रामादुपांशु श्तयोजनात्। हीनमूल्यं भयक्रीतं विग्नेय: अस्वामिविक्रय:॥ बृहस्पति: - अविग्नाततया क्रीतं विक्रेता यत्र वा मृत:। स्वामी तदर्धे मूल्यं तु प्रगृह्रीत स्वकं धनम्॥ मरीचि: - अविग्नातविशेषत्वात् यत्र मूल्यं न लभ्यते। हानिस्तरत्र समा कल्प्या क्रेतृनाष्टिकयोर्द्वयो:॥ मनुः- विक्रीणी .... नम्। अनुपस्थापन्यमुल्ययम्ं क्रयं वाप्य्नुशोधयन्। यथभियोगम् धनिने धनं दाप्यो दनं च सः। ह्रत्ं प्रण्स्टम् यो द्रवम् परहस्तदवम्नुयथ्। अनिवेध न्रुपे दन्दचः स तु शन्वव्तिं पानान्। अपहर्यो भवेचैष सन्वयह शत्चतं धनं । निर्णवयो नपहरप्रप्तह स्यचोउरकिल्बिशम्। अनेन विधिना शास्यः कुर्वत्रस्वमिविषयं। अग्नानग्ननपुर्व तू चोरवन्दमहर्ति। द्रवव्यंस्वमिविकितम प्राप्य स्वामि तदप्नुयात । अस्वम्यनुमताःरसाधस्तच जनद्रोहः । हॆनमुल्यमेवमायाम् क्रॆनम्स्तहोशभाग्भवेत् । येतदपि काल्यनीयत्वेन ह्रुष्यथे । परं तु या मीथाक्षरयं मानविचेत्वेन उधरेयथे । मुद्रेथ मनैहे दृष्यथे । अवःयों मनु १७८ । योनपसरं १७८ । द्रव्यं ख । श्रीतद ख । ग्रतः ख । विक्रियोवीं तु यः क्रेतु भुक्तिं योगयां ना साधयेत्। स तस्मै तद्वनम् दद्यादन्यथा चोरदन्दभाक्। दथक्रेथमेधनम् तु विरोधे निष्क्रिये भवेथ् क्षेत्रं तत्ससहरुशम् दद्यदसक्तः तुश्तिमवहेत् । अनात्मेयस्य विक्रेथ गृहक्षेत्रदेक्स्य तु । क्षेत्रं तत्सदशं दद्यथ्ग मूल्यं वा क्रेथुरिच्य । असंप्रत्यपुर्वं यः क्रयधैरुपपदयेथ्। स तस्मै तद्वनं ददतः मुल्क्यं वा क्रेतुरिच्य । कामकारे तत्समम् वा क्षेत्रदिकं ददतः।अकामकरे न तत्कल्व्यहियमनमुल्यम् वा तत्सहशम् वा ददातः , न दण्डं । त्रये - आ । त्रिये - क ख। थमं - क । क - अना - क। हितानां च - ख । नुम्ल्यं वा क्रेतुरिच्य . काम - क। स्वं प्र - क। त्स्मं - क । अशकस्तुस्तिमवहत् - क। रे त - क। कृष्नये तु क्रुयपरिवर्तनयोरयं विशेषः ---- त्रये मूल्यं तत्सदसं क्षेत्रं चा ददातः । परिवर्थनयां तु ग्रुहियदिकुथम् ।