सदस्यसम्भाषणम्:Jayanth Ramaswamy/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                        ध्वनिप्रदूषनम्

अधुना बौतिकसाधने: ध्वनिप्रदूषनस्यापि सह पुरस्कार: अस्माभि: प्राप्त: ।

यन्त्रयानाआकाशवाहाणीब्रुहद् ध्वनिप्रसारकयन्त्रै: ध्वनिप्रदूषनम् जायते ।

यन्त्रालयेषु कार्यकर्तार: अनैकै: मानसिकरोगै: तुदन्ति ।

कर्णस्पोटक विविधध्वनि: वातावरनस्य शान्तिं नाशयति ।

ध्वनिप्रदूषेन जनेषु बधिरताप्यायाति च तेषां स्वभावोपि अशान्त: जायते ।

ध्वने: प्रदूषनस्य निवारणोपाया: 
ध्वनिप्रदूषेन मानवानां श्र्वनशक्ति: न्यून्या भवति :

१ ध्वनिप्रदूषणानां निवारणं ध्वनिरहित यानानां निर्मानम् भवेत् ।

२ भौतिकसाधानानां विवेकबुध्दिपूर्वक: उपयोग: । सर्वजनहिताय सर्वजनसुखाय ध्वनि रहितं वा अल्पध्वनिरहितं नूतनं यानं उपयोगि भवेत् ।

३ ध्वनि विस्तारकं यत्रानि सार्वजनिकपूजोत्सवेषु मधुरेन ध्वनिना श्र्वावितं स्यात् ।

४ सर्वकारेण नियमा: स्युरेव शिक्षनं संस्थानं माध्यमेन जनतासु जाग्रुतिरावश्यकम् ।

५ सार्वाजनिक कार्यक्रमेषु आदमदर्शन भावनाया: विकास: च ध्वनिप्रदूषनस्य समस्या निवारणे महत्त्वपूर्णंं वर्तते ।

६ शास्त्राणां पारायणं प्रचार: प्रसार: च कर्त्तव्य: अतरिक्षा प्रदूषन निवारणाय उपाया: ।