सदस्यसम्भाषणम्:Minalmalli

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                   कर्णाटसाहित्यरत्नानि 


भरतम् असमामं देश: । अस्मिन् देशे २८ राज्यानि स्न्ति । भारतं एशिया महाद्वीपे दक्षिणे एक: महत्वपूर्णदेश: अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अस्य जनसङ्‌ख्या ११० क्टोटी| भाषा: शताधिकाः। भारतवर्षस्‍य उत्तरदिशि पर्वतराज: हिमालय: अस्‍ति, दक्षिणे सिन्धु महासागर: अस्‍ति। भारतस्य उत्तरे नेपाल तिब्बत चीन च देशा: सन्ति। पश्चिमे पाकिस्तान अफगानिस्तान च देशा: सन्ति। पूर्वेबर्मा एवं दक्षिणे श्रीलंका मालदीव च देशा: सन्ति। कुष्ण-द्वीप निकोबार च निकट: इंडोनेशिया थाईलैंड च देशा: सन्ति। भारतस्य राजधानी दिल्ली अस्ति । अन्यमुख्य नगराणि मुम्बई कलकाता बेंगलोर् चेन्नै च सन्ति । भारते सप्तविंशति राज‍्यानि सन्ति। भारतं प्रायः पूर्ण हिन्दु देशः।

तिषु कर्णाटकराज्यमपि अन्यतमम् । वयं सर्वे कर्णाटकराज्ये वसाम: । राज्यस्यास्य भाषा कन्नडभाषा । अस्या: भाषाया: द्विसहसवर्षात्मक: इतिहास: अस्ति । अस्यां भाषायाम् अनेके साहित्यकारा: स्वप्रतिभया न केवलं भारतदेशे, किन्तु विदेशेष्वपि सुविख्याता: । एषु ७ लेखका: तावत भारतीयजान्पीठ प्रशस्तिमू अपि प्राप्नुवन् । ते तावत् कर्णाटकसाहित्यरन्नानि । कन्नडभाषायां कुवेम्पु, बेन्द्रे, कारन्त: इत्यादय: जान्पीट प्रशस्त्या पुरस्क्रुता: । भारतीयजान्पीठम् इति काचन संस्था वर्ववे । सा संस्था प्रतिवर्षं यावत सुप्रसिद्वाय भारतीयलेखकाय प्रशस्तिं वितरति । भारतीयसाहित्यक्षेत्रे एषा अत्युन्नता प्रशस्ति: । अस्माकं देशे यद्यपि अनेका: भाषा सन्ति, तासु १८ भाषाणाम् क्रुतिभ्य: एव एषा प्रशस्ति: दीयते। रामा जैन् सहु शान्तिप्रसाद जैन् इति दम्पतिभ्याम् एषा प्रशस्तिसंस्था १९४४ तमे वर्षे स्थापिता । किन्तु प्रशस्तिप्रदानं तु १९६५ तमे वर्षे आरब्घम्। कर्णाटकराज्ये ७ लेखका: प्रशस्तिभाज: अभवन् ।

प्रथमं तावत् राष्ट्रकवि: डा॥ कुवेम्पुमहोदय: १९६८ त्मे वर्षे एतां प्रशस्तिं प्राप्नोत् । तस्य क्रुति नाम् " रामायणदर्शनम् " इति । स: शिवमोगगामणडलस्य तीर्थहल्लिसमीपे कुप्पहल्लि ग्रामस्थ: । तस्य पूर्णानाम ' कुप्पहल्लि वेन्कटप्प पुट्टप्प: ' इति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Minalmalli&oldid=322958" इत्यस्माद् प्रतिप्राप्तम्