सदस्यसम्भाषणम्:Parinitha Ravi/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कृषिकर्म कुम्भकार कन्दुकेन

REFERENCES: SANSKRIT FOR BEGINNERS -DAYANAND SINGH ग्राम्यजीवनम्


सः ग्रामः अस्ति तत्र अनेके जनाः वसन्ति| जनाः परस्परं वदन्ति| ग्रामीणाः विविधानि कार्याणि कुर्वन्ति|मृत्तिकया पात्रम् करोति|तस्य पात्राणि सुन्दराणि सन्ति| कृषकः सदा श्रमं करोति| स वृषभाभ्यां कृषिकर्म करोति| स जलेन क्षेत्रं सिन्चति| तदा अन्नं भवति| जना अन्नानि खादन्ति, पुष्टा च भवन्ति|बालाः बालिकाः च तत्र विद्यालयं गच्छन्ति|ते तत्र पठन्ति,लिखन्ति च|बालाः क्रीडन्ति|कन्याः क्रीडनकै: खेलन्ति|भारतीयग्रामीणाः आधुनिकयन्त्रैः जीवनयापनं कुर्वन्ति|जनाः रेडियो इति उपकरणेन समाचारान्, गीतानि, अनेकान्,कार्यक्रमान् च श्रूण्वन्ति|दूरदर्शनेन चित्राणि अपि पशयन्ति|दूरभाषायन्त्रेण दूरतः वार्तालापं कुर्वन्ति|विविधै: वाहनैः इतस्ततः गच्छन्ति|इत्थम् आधुनिकं ग्राम्यजीवनम्|