सदस्यः:Parinitha Ravi/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पुरुषोत्तम् लक्ष्मण् देष्पाण्डे

[१] [२]


पुरुषोत्तम् लक्ष्मन् देष्पन्डे

पुरुषोत्तम् लक्ष्मण् देष्पाण्डे महोदय: प्रसिद्ध लेखक: विकल्पक: गायक: च आसीत् | १९१९ तमस्य वर्षस्य नोवेम्बर् ८ दिनाङ्के तस्य जन्म अभवत् | मुम्बै पि एल् देष्पाण्डे महोदयस्य जन्मस्थानम् | तस्य पितरौ लक्ष्मण त्रिम्बक् देष्पाण्डे लक्ष्मिबै लक्ष्मण देष्पाण्डे च आसीत् | स: पर्ले तिलक् विद्यालये अपठत् | तदनन्तरम् देष्पाण्डे महोदय: फ़्एर्गुस्सोन् विश्वविद्यालय अपठत् | स: हिन्दुस्तानि सङ्गीते विशारद आसीत् | दत्तोपन्त् रजोपध्ये महोदय: तस्य हिन्दुस्तानि सङ्गीत बोधक: |
देष्पाण्डे महोदय: उत्तम हास्यकार: अपि आसीत् | स: कश्चित् समयम् विद्यालय प्राद्यापक: आसीत् |देष्पाण्डे महोदयस्य भार्या सुनिता टाकोर् | स: एव प्रथम: जवहर्लल् नेह्रु महोदयस्य दूरदर्शने सन्दर्शनकार:| किञ्चित् कालानन्तरम् स: किञ्चित्कालम् फ़्रन्स् जर्मनि च आस्थित | महोदय: महान् धर्मकर्त: आसीन् | तस्य बहुरचनानि मराठी भाषायामेव सन्ति |
देष्पाण्डे महोदय: महाराष्ट्रचे लाड्के व्यक्तिमत्त्व स्म्मानम् प्रप्त:| १९८७ तमे वर्षे कलिदास सम्मान पुरस्कारम् प्राप्त:| १९९० तमे वर्षे स: पद्मभूषण् प्रशस्ति लब्धा | तदनन्तरम् १९६६ तमे वर्षे स: पद्मश्री प्रशस्ति लब्धा | देष्पाण्डे महोदयस्य लेखकानि अनेक भाषासु अनुवादित | २००० तमे वर्षे जून् मासस्य द्वादश दिनाङ्के इहलोकम् अव्यजन् |