सदस्यसम्भाषणम्:RBalaji00/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मोना लीसा एक: सिद्ध:अति सुन्दरी चित्र: अस्ति। एष: चित्र: विशवे अतिसुन्दर चित्राणां एक: इति प्रसिद्धि:। ळेओनर्दो द विन्चि नामक: प्रसिद्ध: कलाकार: १५०३-१५०६ मध्ये एतस्य चित्रस्य रचनं कृतवान् इति जानीम:। ळेओनर्दो द विन्चि जन्मा: १५ अप्रिल् १४५२ तमे वर्षे तथा म्रित्युहु २ मेय १५१२ अभवत्। स: चित्रस्य पूर्ण परिमर्जिथ रूपं दातुं त्रिणी वर्षाणि निरन्तर प्रयत्नं कृतवान। जगति एतस्य चित्रपटस्य बहूनि पाषण्डा: सन्ति। मोना लिसा ळेओनर्दो द विन्चि महोदयस्य पत्न्या: प्रमनिकथं दर्शयति। चित्रे प्रकृत्या: प्रिष्टभूमिहि तस्य सोउन्दर्यम् विषादी करोति। एतस्य चित्रस्य मूल्य: ७९० मिल्लिओन् अस्ति। बहवह एतस्य चित्रस्य नाशं कर्तुं तथा चोरयितुं अपि प्रयत्नं कृतवन्त:। एतस्य चित्रपत्स्य चोउर्यम् १९११ तमे वर्षे अभवत्। चोउर्यम् कृतवन्त: भाग्य वर्षत पुन:दत्तवन्त: अपि। विञ्चेन्शो पेरुगिया ऍत्स्य चित्रस्य चोउर्यम् कृतवान आसीत। किमर्थं इत्युक्ते, स: चोर: चिन्तितवान चित्रस्य स्थापनं ईटलिअन् गाल्लेर्य मध्ये एव भवितव्यम् न तु Fरेञ्च् गल्लेर्य मध्ये। इदानीं पारिस् नगरे एतस्य विश्वप्रसिद्ध: चित्रपटस्य प्रदर्शनं भवन्ति अस्ति। प्रति वर्षे ६ मिल्लिओन् जना: चित्रं द्रष्टुं आगछन्ति। ऍत्स्य बहुमूल्य बहुप्रसिद्ध चित्रस्य संरक्षणं बहु सम्यक् कृतवन्त: सन्ति। किमर्थं इत्युक्ते मोना लिसा न केवलं सुन्दर चित्रपट:, अपि तु एतस्य कलाकरस्य पत्नी प्रेमा: अपि दर्शयति।

सञ्चिका:Https://upload.wikimedia.org/wikipedia/commons/thumb/a/ac/Leonardo da Vinci - presumed self-portrait - lossless.png/800px-Leonardo da Vinci - presumed self-portrait - lossless.png

विल्लियम् शेक्स्पियर्[सम्पादयतु]

विल्लियम् शेक्स्पियर् एक: महान् आङ्ग्मल्कवि: नाटककार: च आसीत्। स: इङ्ग्मलेण्ड् देशे १५६४ तमे वर्शे अजायत। तस्य सप्त भगिनीभ्रातार: आसन्। तस्य माता मेरी अर्डन् पिता जान् शेक्स्पियर् आस्ताम्। स: महान् आङ्ग्ल् कवि: इत्येव ख्यात: अस्ति। स: इङ्ग्लेन्ड्स्य राष्ट्र्कविरिति प्रसिध्द: अस्ति। स: ३७ नाटकानि १५४ पद्यनि च रचितवान्। तस्य नाटकानि बहुषु भाषासु अनूदितानि सन्ति तथा च बहुवारं नाटकानि प्रदर्शितानि अपि अस्ति। केचन् तस्य कृतय:हामलेट्, मेक्बेत, जुलियस् सीज़र्, द टेम्पेस्ट्, हेनरी ४, किङ्ग् लीयर्, रोमीयो च जुलियट्, किङ्ग् जान् च।

शेक्स्पियर् 'किङ्ग्स् न्यु स्कूल्' विध्यालये अधीतवान्। तत्र स: मूल लतिन् शिक्षणं व्याकरणं च अद्ययनम् अकरोत्। अश्टादशवर्षिय: स: अन्नि हातवे सह: विवाहं कृतवान् ; त्रय: पुत्रा: अभवन्; सुसन्ना, द्वौ यमलौ हम्नेट् जुडित् च आसन्। शेक्स्पियर् स्व लेखन कार्यं १५७९ त: १६१३ तमे वर्षे मध्ये समापितवान्। तदनन्तरं स: लण्डन् नगरं गत्वा नट: अभवत्। लेखक: अपिच रङ्ग्मन्चस्य यजमान: अभवत्। स: 'द ग्लोबल थियेटर्' इति रङ्ग्मन्चस्य स्वामि अभवत्। स: बहुनी नाटकान्यपि, हास्य प्रहसनान्यपि लिखितवान्। स: ' लार्ड् चम्बर्लेन्स् मेन्' नमक सम्हेन सह अभिनयमपि कृहतवान्। स: बहुनि पद्यानि अपि रचयन् आसीत्। तस्य काव्यानि तु विशिष्टानि षैली: च आसन्। स: स्व रचनानि पेम: प्रकृति विषये च रचिथवान्।

विल्लियम् शेक्स्पियर् अप्रेल् मासे २३ तरीकायां १६१६ तमे वर्षे मरणम् अवाप। तस्य 'होली ट्रिनिटि' नामक चर्च मध्ये इङ्ग्लेन्ड् देशे मृतशरीर: अन्य संस्कार्: जात्:।