सदस्यः:RBalaji00/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


विल्लियम् शेक्स्पियर्[सम्पादयतु]

परिचय:[सम्पादयतु]

विल्लियम् शेक्स्पियर्
नाम विल्लियम् शेक्स्पियर्
जन्म १५६४
जन्मस्थानम् ष्त्रत्फ़ोर्द्-उपोन-अवोन
मृत्युदिनाङ्कः २३ वैशाख १६१६
मृत्युस्थानम् ष्त्रत्फ़ोर्द्-उपोन-अवोन

विल्लियम् शेक्स्पियर् एक: महान् आङ्ग्मल्कवि: नाटककार: च आसीत्। स: इङ्ग्मलेण्ड् देशे १५६४ तमे वर्शे अजायत। तस्य सप्त भगिनीभ्रातार: आसन्। तस्य माता मेरी अर्डन् पिता जान् शेक्स्पियर् आस्ताम्। स: महान् आङ्ग्ल् कवि: इत्येव ख्यात: अस्ति। स: इङ्ग्लेन्ड्स्य राष्ट्र्कविरिति प्रसिध्द: अस्ति। स: ३७ नाटकानि १५४ पद्यनि च रचितवान्। तस्य नाटकानि बहुषु भाषासु अनूदितानि सन्ति तथा च बहुवारं नाटकानि प्रदर्शितानि अपि अस्ति।

ग्रन्थानि[सम्पादयतु]

केचन् तस्य कृतय:हामलेट्, मेक्बेत, जुलियस् सीज़र्, द टेम्पेस्ट्, हेनरी ४, किङ्ग् लीयर्, रोमीयो च जुलियट्, किङ्ग् जान् च।

शेक्स्पियर् 'किङ्ग्स् न्यु स्कूल्' विध्यालये अधीतवान्। तत्र स: मूल लतिन् शिक्षणं व्याकरणं च अद्ययनम् अकरोत्। अश्टादशवर्षिय: स: अन्नि हातवे सह: विवाहं कृतवान् ; त्रय: पुत्रा: अभवन्; सुसन्ना, द्वौ यमलौ हम्नेट् जुडित् च आसन्। शेक्स्पियर् स्व लेखन कार्यं १५७९ त: १६१३ तमे वर्षे मध्ये समापितवान्। तदनन्तरं स: लण्डन् नगरं गत्वा नट: अभवत्। लेखक: अपिच रङ्ग्मन्चस्य यजमान: अभवत्। स: 'द ग्लोबल थियेटर्' इति रङ्ग्मन्चस्य स्वामि अभवत्। स: बहुनी नाटकान्यपि, हास्य प्रहसनान्यपि लिखितवान्। स: ' लार्ड् चम्बर्लेन्स् मेन्' नमक सम्हेन सह अभिनयमपि कृहतवान्। स: बहुनि पद्यानि अपि रचयन् आसीत्। तस्य काव्यानि तु विशिष्टानि षैली: च आसन्। स: स्व रचनानि पेम: प्रकृति विषये च रचिथवान्।

उपसम्हारम्[सम्पादयतु]

विल्लियम् शेक्स्पियर् अप्रेल् मासे २३ तरीकायां १६१६ तमे वर्षे मरणम् अवाप। तस्य 'होली ट्रिनिटि' नामक चर्च मध्ये इङ्ग्लेन्ड्

देशे मृतशरीर: अन्य संस्कार्: जात्:।

[१] [२]

  1. Article in Wikipedia
  2. Article in Poets Website