सदस्यसम्भाषणम्:S Subramanya Tejas/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                       तुलु भषा            

परिचय:[सम्पादयतु]

तुलु एक: द्राविड भाषा अस्ति। इदं भाषाम् द्विलक्षाकादिक जना: भाष्यन्ते।एताम् भाषाम् भाषन्ति ते तुलव: इति प्रख्यात:। एवम् भाषाम् भरत देषे विन अन्य देषेशु प्रसिध्द: न अस्ति। अत: एवम् भाषा विरलम् भवति।

प्रदेष:(रेखान्तर वितरण)[सम्पादयतु]

इदम् भाषाम् भारतदेशस्य कर्णाटक प्रदेशेव भाष्यन्ते। इदम् भाषाम् उदुपि थता दक्षिन कन्नड प्रदेशेव बहव:प्रजा:भष्यते।

व्युत्पतत्ति[सम्पादयतु]

तुलु पदम् यत्र जलसम्पन्मूलम् भवति इति अर्थम् भवति इति अर्थम् ददति। इदमेव तुलु पदस्य व्युत्पत्ति: अस्ति।

अधिकारित स्थितिशलाका[सम्पादयतु]

तुलु भाषा कोपि रज्यस्य राज्यभाषा न अस्ति।

=इतिहास:[सम्पादयतु]

तुलु भाषस्य इतिहास: बहु पुरातनम् अस्ति।तुलु भषा एकः द्रवीद भाषा अस्ति। इदम् भाषां विजयनगर साम्राज्ये प्रखातं अस्ति।एतद् भाषा चतुर्दष-पन्चदष शताब्देव आसीत्। इदं भाषा ५०० वर्षात् पूर्वम् एव आसीत्।


लिप्यकरणं[सम्पादयतु]

तुलु भाषस्य प्रत्येक शास्त्रम् न भवति। अत: कन्नड भाषाया: वर्णमालामेव उपयुज्यते। तुलु भाषे अनेक गुणा: लब्यते। ते गुणा: कन्नड भाषेपि न उपलब्यते।

साहित्यम्[सम्पादयतु]

तुलु भाषाया: साहित्य कन्नड भाषा तथा भाषाणां एव प्रसिद्धं न अस्ति। तथापि तुलु भाषा पन्च द्रवीड भाषेशु एक: अस्ति। अन्या: द्रवीड भाषा: तमिळु, तेलुगु,मलयाळम्, कन्नडा भषा:।

चित्रमन्दिरम्[सम्पादयतु]

तुलु भाषे चित्राणि अपि प्रदर्षयति। किन्तु बहव: चित्राणि न प्रकटायन्ति। पन्चषडाधिकम् चित्राणि प्रतिवर्षम् प्रकटी भवन्ति। विश्वविख्यात यक्षगान: अपि तुलु भाषेव प्रदर्षयति।

वर्गीकरणा[सम्पादयतु]

तुलु भषे चत्व्वर: विदा:सन्ति। ते-

        अ) सामन्य तुलु।
        आ) ब्रह्मिण तुलु।
        इ) जैन तुलु।
        ई) गिरिहजैन तुलु।


उल्लेखाः[सम्पादयतु]

[१]उद्धरणे दोषः : समाप्तिः </ref> <ref> शृङ्खला लुप्ताउद्धरणे दोषः : समाप्तिः </ref> <ref> शृङ्खला लुप्ताउद्धरणे दोषः : समाप्तिः </ref> <ref> शृङ्खला लुप्ता<ref name="">

  1. https://en.wikipedia.org/wiki/Tulu_language