सदस्यसम्भाषणम्:Shilpabs/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                           मनुस्मृतिरीऽपा ब्रम्हचारिधर्माः 


'Buddha's First Sermon', chlorite statue from India, Pala dynasty, 11th century, Honolulu Academy of Arts Valmiki Ramayana मनुमेकाग्रमासीनमभिगम्य महर्षयः । प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥ १ ॥

भगवन्सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवाणां च धर्मान्नो वतुमर्हसि ॥ २ ॥

त्वमेको ह्चस्य सर्वस्य विधानस्य स्वयंभुवः । अचिन्त्यस्याप्रमेयस्य कार्यतत्वार्थवित्प्रभो ॥ ३ ॥

स तॅः पृष्टस्तथा सम्यगमितॉजा महात्मभिः । प्रत्युवाचाच्र्य तान्सर्वान् महर्षीञयतामिति ॥ ४ ॥

आसिदिदं तमोभूतमप्रतमलक्षणम् । अप्रतव्र्यमविञेयं प्रसुप्तमिव सर्वतः ॥ ५ ॥

ततः स्वयंभूर्भगवानव्यतुो व्यज़्जयन्निदम् । महाभूतादि वृतॉजाः प्रादुरासीतमोनुदः ॥ ६ ॥

योऽसावतीन्द्रियग्राह्चः सूक्ष्मोऽव्यतः सनातनः । सर्वभूतमयोऽचिन्त्यः स एव स्वयमुदूभॉ ॥ ७ ॥

सोऽभिध्याय शरीरात्स्वात्सिसृ क्षुर्विविधाः प्रजाः । अप एव ससर्जादॉ तासु बीजमवासृजत् ॥ ८ ॥

तदण्डमभवद्धॅमं सहस्त्रांषुसमप्रभम् । तसिमज़्जजे स्वयं ब्रह्मा सर्वलोकपितामह्ः ॥ ९ ॥

आपो नारा इति प्रोतु। आपो वॅ नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ १० ॥

यतत्कारणमव्यतुं नित्यं सदसदात्मकम् । तदिूसृष्टः स पुरुषो लोके ब्रह्मेति कीत्र्यते ॥ ११ ॥

तस्मिन्नण्डे स भगवारुषित्वा परिवत्सरम् । स्वयमेवात्मनो ध्यानातदण्डमकरोद्दिूधा ॥ १२ ॥

ताभ्यां स षकलाभ्यां च दिवं भूमि च बिर्ममे । मध्ये व्योमे दिषष्वाष्टावपां स्थानं च शाष्वतम् ॥ १३ ॥

उदूबर्हात्मनश्चॅव मनः सदसदात्मकम् । मनसश्चाप्यहंकारमभिमन्तारमीश्वरम् ॥ १४ ॥

माहान्तमेव चात्मानं सर्वानि त्रिगुणानि च । विषयाणां ग्रहीतॄणि शनॅः पज़्चेन्द्रियाणि च ॥ १५ ॥

तेषां त्ववयवान्सूक्ष्मान्षण्णामप्यमितॉजसाम् । सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ १६ ॥

यन्मूत्र्यवयवाः सूक्ष्मास्तस्येमान्याशयन्ति षट् । तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः ॥ १७ ॥

तदाविशान्ति भूतानि महान्ति सह कर्मभिः । मनश्चावयवॅः सूक्ष्मॅः सर्वभूतकृदव्ययम् ॥ १८ ॥

तेषामिदं तु सप्तानां पुरुषाणां महॉजसाम् । सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाह्चयम् ॥ १९ ॥

आघाघस्य गुणं त्वेषामवाप्नोति परः परः । यो यो यावतिश्चॅषां स स तावद् गुणः स्मुतः ॥ २० ॥

सर्वेषां तु स नामानि कर्माणि च पृथवपृथक् । वेदशब्देभ्य एवादॉ पृथवसंस्थाश्च निर्ममे ॥ २१ ॥

कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः । साध्यानां च गणं सूक्ष्मं यजं चॅव सनातनम् ॥ २२॥

अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह् यजसिद्धयर्थमृग्यजुः सामलक्षणम् ॥२३॥

कालं कालविभतीश्च नक्षत्राणि ग्रहांस्तथा । सरितः सागराज़्छॅलान्समानि विषमाणि च ॥२४ ॥

तपो वाचं रतिं चॅव कामं च क्रोधमेव च । सृष्टिं ससर्ज चॅवेमां स्त्रष्टुमिच्छन्निमाः प्रजाः ॥ २५ ॥

कर्मणां च विवेकार्थं धर्माधर्मॉ व्यवेचयत् । दून्दुैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः ॥ २६ ॥

अपव्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः । ताभिः सार्धमिदं सर्व संभवत्यनुपूर्वशः ॥ २७ ॥

यं तु कर्मणि यस्मिन्स न्ययुड्तु प्रथमं प्रभुः । स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ॥ २८ ॥

हिंस्त्राहिस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते । यघस्य सोऽदधात्सर्गे ततस्य स्वयमाविशत् ॥ २९ ॥

यथर्तुलिड़गान्यृतवः स्वयमेवर्तुपर्यये । स्वानि स्वान्यभिपघन्ते तथा कर्माणि देहिनः ॥ ३० ॥

लोकानां तु विवृद्धचर्थं मुखबाहूरुपादतः । बाह्मणं क्षत्रियं वॅश्यं शूद्रं च निरवर्तयत् ॥ ३१ ॥

दिूधा कृत्वऽत्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां च विराजमसृजत्प्रभुः ॥ ३२ ॥

तपस्तप्तवासृजघं तु स स्वयं पुरुषो विराट् । तं मां वितास्य सर्वस्य स्त्रष्टारं दिूजसतमाः ॥ ३३ ॥

अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् । पतिन्प्रजानामसृजं महर्षीनादितो दश ॥ ३४ ॥

मरीचिमत्र्यड़गिरसॉ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥ ३५ ॥

एते मनूंस्तु सप्तान्यानसृजन्भूरितेजसः । देवान्देवनिकायांश्च महर्षीश्चामितॉजसः ॥ ३६ ॥

यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान् । नागान्सर्पान्सुपर्णांश्च पितॄणां च पृथग्गणान् ॥ ३७ ॥

विघुतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च । उत्कानिर्घातकेतूंश्च ज्योतींष्युज़्चावचानि च ॥ ३८ ॥

किन्नरान्वानरान्मत्स्यान्विविधांश्च विहङमान् । पशून्मृगान्मनुष्यांश्च व्यालांश्चोभयतोदतः ॥ ३९ ॥

कृमिकीटपतङांश्च यूकामक्षिकमत्कुणम् । सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥ ४० ॥

एवमेतॅरिदं सर्वे मन्नियोगान्महात्मभिः । यथाकर्म तपोयोगात्सृष्टं स्थावरजङमम् ॥ ४१ ॥

येषां तु याघ्शं कर्म भूतानामिह कीर्तितम् । ततथा वोऽभिधास्यामि क्रमयोगं च जन्मनि ॥ ४२ ॥

पशवश्च मृगाश्चॅव व्यालाश्चोभयतोदतः । रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ॥ ४३ ॥

अण्डजाः पक्षिणः सर्पा नर्का मत्स्याश्च कच्छपाः । यानि चॅवंप्रकाराणि स्थलजान्यॉदकानिं च ॥ ४४ ॥

स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । ऊष्मणश्चोपजायन्ते यच्चान्यत्किंचिदीघ्शम् ॥ ४५ ॥

उद्भिजाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः । ओषध्यः फलपाकान्ता बहुषुष्पफलोपगाः ॥ ४६ ॥

अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।। पुष्पिणः फलिनश्चॅव वृक्षास्तूभयतः स्मृताः ॥ ४७ ॥

गुच्छ्गुल्मं तु विविधं तथॅव तृणजातयः । बीजकाण्डरुहाण्चेव प्रताना वल्लय एव च ॥ ४८ ॥

तमसा बहुरुपेण वेष्टिताः कर्महेतुना । अन्तः संजा भवन्त्येते सुखदुःखसर्मान्विताः ॥ ४९ ॥

एतदन्तास्तु गतयो ब्रह्माघाः समुदाहुताः । घोरेऽस्मिन्भूतसंसारे नित्यं सततयायिनि ॥ ५० ॥

एवं एर्वं स सृष्टवेदं मां चाचिन्त्यपराक्रमः । आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥ ५१ ॥

यदा स देवो जागर्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥ ५२ ॥

तस्मिन्स्वपति सुस्थे तु कर्मात्मानः शरीरिणः । स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ॥ ५३ ॥

युगपतु प्रलीयन्ते यदा तस्मिन्महाल्मनि । तदायं सर्वभूतात्मा सुखं स्वपिति निर्वुतः ॥ ५४ ॥

तमोऽयं तु समाशित्य चिरं तिष्ठति सेन्द्रियः । न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ॥ ५५ ॥

यदाणुमात्रिको भूत्वा बीजं स्थास्त्रु चरिष्णु च । समाविशति संसृष्टस्तदा मूर्तिं विमुज्चति ॥ ५६ ॥

एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम् । संजीवयति चाजस्त्रं प्रमापयति चाव्ययः ॥ ५७ ॥

इदं शास्त्रं तु कृत्वासॉ मामेव स्वयमादितः । विधिवद्ग्राहयामास मरीच्यादींस्त्वहं मुनीन् ॥ ५८ ॥

एतदूोऽयं भृगुः शास्त्रं शावयिष्यत्यशेषतः । एतद्धि मतोऽधिजगे सर्वमेषोऽखिलं मुनिः ॥ ५९ ॥

ततस्तथा स तेनोतो महर्षिर्मनुना भृगुः । तानब्रवीघ्षीन्सर्वान्प्रीतात्मा शूयतामिति ॥ ६० ॥ Duryodhana choose Dronacharya as commander in chief. jpgg