सदस्यः:Shilpabs/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बुधः विषमालङ्कारः।। Tanjavur Tamil Inscription2 Valmiki with Lava and Kusha

         विषामं वण्य॔ते यत्र घटनाऽननुरूपयोः ।
         क्केयं शिरीषमृदूङ्गी, क्क तावन्मदनज्वरः ॥

अत्रातिमृदुत्वेनातिदुःसहत्वेन चाननुरूपयोरङ्गनामदनज्वरयोर्घटना । यथा वा --

        अभिलषसि यदीन्दो ! वक्रलत्दमीं मृगात्दयाः 
                पुनरपि सकृदब्धॉ मज्ज सङालयाङ्कम् ।
        सुविमलमथ बिम्बं पारिजातप्रसूनॅः 
                 सुरभय, वद नो चेत्वं क्क तस्या मुकेशः क्क ॥

पूर्वत्रवस्तुसती घटना । अत्र चन्द्र-वदनलद्म्योस्तर्किता घटनेति भेदः ॥

           विरूपकार्यस्योत्पतिरपरं विषमं मतम् ।
           कीर्तिं प्रसूते धवलां श्यामा तव कृपाणिका ॥

अत्र कारणगुणप्रक्तमेण विरूदू।च्छ चामादूवलोत्पतिः । कार्यकारणयोनिवत्य॔ निवर्तकत्वे पजमी विभावना । विलषणशालित्वे त्वयंविषम इति भेदः ॥

            अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थसमुघमात् ।
             भश्याशयाऽहिमज्जूषां ष्ट्वाखुस्तेन भशितः ॥

इष्टार्थमुश्य किंचित्कर्मारब्घवतो न केवलमिष्टस्यानवाप्तिः, किंतु ततोऽनिष्टस्यापि प्रतिलम्भश्चेतदपि विषमम् यथा भदयप्रेप्सया सर्पपेटिकां ष्ट्वा प्रविष्टस्य मूषकस्य न केवलं भदयालाभः, किंतु स्वरूपहानिरपीति । यथा वा--

              गोपालदास: इति कॄष्ण ! त्वं प्रचुरशीरवाज्चया ।
              शितो मातृस्तनशीरमप्यलभ्यं त्वया कृतम् ।

इदमर्थावाप्तिरूपेष्टार्थसमुघमादिष्टानवाप्तावनिष्टप्रतिलम्भे चोदाहरणम् । अनर्थपरिहारार्थरूपेष्टार्थसमुघमात् । तदुभयं यथा--

              दिवि शितवतश्चन्द्रं सॅहिकेयभयाद्भुवि ।
              शशस्य पश्य तन्वङ्गि ! साशयस्य ततो भयम् ॥

अत्र न केवलं शशस्य स्वानर्थपरिहारानवाप्तिः, किंतु साशयस्याप्यनर्थावाप्तिरिति ढर्शिअतम् । परानिष्टप्रापणरूपेष्टार्थसमुघमात् । तदुभयं यथा --

               दिघशन् मारूतेर्वालं तमादीप्यद्दशाननः ।
               आत्मीयस्य पुरस्यॅव सघो दहनमन्वभूत् ॥

'पुरस्यॅव' इत्येवकारेण परानिष्टप्रापणाभावो दर्शितः । 'अनिष्टस्याप्यवाप्तिश्च' इति श्लोकेऽनिष्टावाप्तेः 'अपि' शब्दसंगृहीताया इष्टानवाप्तेश्च भयानकरसः प्रत्येकमपि विषमपदेनान्वयः । ततश्च केवलानिष्टप्रतिलम्भः केवलेष्टानवाप्तिश्चेत्यन्यदपि विषमदूयं लशितं भवति ।धर्मः तत्र केवलानिष्टप्रतिलम्भो यथा --

                पद्भातपत्ररसिके सरसीरूहस्य
                    किं बीजमर्पयितुमिच्छसि वापिकायाम् ।
                 कालः कलिर्जगादिदं न कृतमशे !
                     स्थित्वा हरिष्यति मुखस्य तवॅव लद्मीमीम् ॥

अत्र पद्मातपत्रलिप्सया पद्मबीजावापं कृतवत्यास्तल्लाभोऽस्त्येव, किंतु मेस्त्रशोभाहरणरूपोत्कटनिष्टप्रतिलम्भः । क्केवलेष्टानवाप्तिर्यथा --

                खिन्नोऽसि मुज्च शॅलं विभृमो वयमिति वदत्सु शिथिलभुजः ।
                 भरभुप्रग्नविततबाहुषु गोपेषु हसन् हरिर्जयति ॥

अत्र यघपि शॅलस्योपरिपतनरूपानिष्टावाप्तिः प्रसता, तथापि सुवर्णम् गवत्कराम्बुजसंसर्गमहिन्ना सा न जातेति शॉलधारणरूपेष्टानवाप्तिमात्रम् । यथा वा --

                  लोक्के कलङ्कमपहातुमयं मृगाङ्को 
                        जातो मुखं तव पुनस्तिलकच्छलेन ।
                   तत्रापि कल्पयसि तन्वि ! कलङ्करेखां,
                         नार्यः समाशितजनं हि कलङ्कयन्ति ॥

अत्रानिष्टपरिहाररूपेष्टानवाप्तिः । यथा वा--

                   शापोऽप्यद्दष्टतनयाननपद्मशोभे 
                        सानुग्रहो भगवता मयि पातितोऽयम् ।
                    कृष्यां दहन्नपि खलु शितिमिन्धनेदूो
                         बीजप्रहरोजननीं दहनः करोति ॥

अत्र परानिष्टप्रापणरूपेष्टानवाप्तिः । स्वतोऽनिष्टस्यापि मुनिशापस्य महा- पुरूषार्थपुत्रलाभावश्यंभावगर्भतया दशरथेनेष्टत्वेन समर्थितत्वात् । यत्र केनचित्स्वेष्टसिदघ्यर्थं नितोतेनान्येन नितोतुरिष्टमुपेद्य स्वस्यॅवेष्टं साघ्यते तत्रापीष्टानवाप्तिरूपमेव विषमम् । यथा--

                    यं प्रति प्रेषिता दूती तस्मिन्नेव लयं गता ।
                     सख्यः ! पश्यत मॉढचं मे विपाकं वा विघेरमुम् ।

'तस्मिन्नेव लयं गता' इति नायके दूत्याः स्वाच्छन्धं विष्णुः । यथा वा--

                     नपुंसकमिति षात्वा प्रियायॅ प्रेषितं मनः ।
                     ततु तत्रॅव रमते हताः पणिनिना वयम् ॥

एतानि सर्वथॅवेष्टानवाप्तेरूदाहरणानि । कदाचिदिष्टावाप्तिपूर्वकतदनवाप्तिर्यथा मदीये वरदराजस्त्वे--

                      भानुर्निशासु भवदङिघमयूखशोभा-
                          लोभात् प्रताप्य किरनॉत्करमाप्रभातम् ।
                       तत्रोदूृते हुतवहात्शणलुप्तरागे 
                           तापं भजत्यनुदिनं स हि मन्दतापः ॥

यथा वा--

                       त्वदूव्त्रसाम्यमयमम्बुजकॉशमुद्रा-
                            भङ्गाततत्सुषममित्रकरोपवलृप्त्या ।
                        लब्ध्वापि पर्वणि विधुः क्रमहीयमानः
                             शंसत्यनीत्युपचितां शियमाशुनाशाम् ॥

अत्र भारतम् ह्माघश्लोके सूर्यकिरणानां रात्रिप्वग्निप्रवेशनमागमसिदूम् । सूर्यंस्य निजकिरएेषु भगवश्चरण्किरणसद्दशारूणिमप्रेप्सया तत्कृतं तेषामग्नॉ प्रतापनं परिकल्प्य तेषामुदयकालद्दश्यमरूणिमानं च तप्तोदूतनारा चानामिवाग्निसंतापनप्रयुतारूणिमनुवृतिं परिकल्प्य सूर्यस्य महतापि प्रयत्नेन तात्कालिकेष्टावाप्तिरेवजायते, न सार्वकालिकेष्टावाप्तिरिति दर्शितम् । दिूतीयश्लोके चन्द्रस्य भगवन्मुखलमीं लिप्समानस्य सुहुत्वेन 'मित्र' श्ब्दश्लेषवशात् सूर्यं परिकल्प्य तत्किरणस्य कमलमुकुलविकासनं चन्द्रानुप्रवेशनं च सुहुत्पारोर्भगवन्मुखलद्मीनिधानकोशगृहमुद्रामोचनपूर्वकं ततो गृहीतभगवन्मुखलद्मीकस्य तया भगवन्मुखलद्म्या चन्द्रप्रसाधनार्थम् चन्द्रस्पशरूपं चन्द्रस्पशरूपं च परिकल्प्यॅतावतापि प्रयत्नेन पॉर्णमास्यामेव भगवन्मुखसाम्यरूपेष्टप्राप्तिर्जायते, न सर्वकालिकीति दर्शितम् । कचिदिष्टानवाप्तावपि तदवाप्तिब्रमनिबन्धनादिूच्छितिविशेषः । Birch bark MS from Kashmir of the Rupavatra Wellcome L0032691




                                                              मनुस्मृतिरीऽपा ब्रम्हचारिधर्माः 

Kamakura Budda Daibutsu front 1885 मनुमेकाग्रमासीनमभिगम्य महर्षयः । प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥ १ ॥ भगवन्सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवाणां च धर्मः वतुमर्हसि ॥ २ ॥ त्वमेको ह्चस्य सर्वस्य विधानस्य स्वयंभुवः । अचिन्त्यस्याप्रमेयस्य कार्यतत्वार्थवित्प्रभो ॥ ३ ॥ स तॅः पृष्टस्तथा सम्यगमितॉजा महात्मभिः । प्रत्युवाचाच्र्य तान्सर्वान् महर्षीञयतामिति ॥ ४ ॥ आसिदिदं तमोभूतमप्रतमलक्षणम् । अप्रतव्र्यमविञेयं प्रसुप्तमिव सर्वतः ॥ ५ ॥ ततः स्वयंभूर्भगवानव्यतुो व्यज़्जयन्निदम् । महाभूतादि वृतॉजाः प्रादुरासीतमोनुदः ॥ ६ ॥ योऽसावतीन्द्रियग्राह्चः सूक्ष्मोऽव्यतः सनातनः । सर्वभूतमयोऽचिन्त्यः स एव स्वयमुदूभॉ ॥ ७ ॥ सोऽभिध्याय शरीरात्स्वात्सिसृ क्षुर्विविधाः प्रजाः । अप एव ससर्जादॉ तासु बीजमवासृजत् ॥ ८ ॥ तदण्डमभवद्धॅमं सहस्त्रांषुसमप्रभम् । तसिमज़्जजे स्वयं ब्रह्मा सर्वलोकपितामह्ः ॥ ९ ॥ आपो नारा इति प्रोतु। आपो वॅ नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ १० ॥ यतत्कारणमव्यतुं नित्यं सदसदात्मकम् । तदिूसृष्टः स पुरुषो लोके ब्रह्मेति कीत्र्यते ॥ ११ ॥ तस्मिन्नण्डे स भगवारुषित्वा परिवत्सरम् । स्वयमेवात्मनो ध्यानातदण्डमकरोद्दिूधा ॥ १२ ॥ ताभ्यां स षकलाभ्यां च दिवं भूमि च बिर्ममे । मध्ये व्योमे दिषष्वाष्टावपां स्थानं च शाष्वतम् ॥ १३ ॥ उदूबर्हात्मनश्चॅव मनः सदसदात्मकम् । मनसश्चाप्यहंकारमभिमन्तारमीश्वरम् ॥ १४ ॥ माहान्तमेव चात्मानं सर्वानि त्रिगुणानि च । विषयाणां ग्रहीतॄणि शनॅः पज़्चेन्द्रियाणि च ॥ १५ ॥ तेषां त्ववयवान्सूक्ष्मान्षण्णामप्यमितॉजसाम् । सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ १६ ॥ यन्मूत्र्यवयवाः सूक्ष्मास्तस्येमान्याशयन्ति षट् । तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः बुधः ॥ १७ ॥ तदाविशान्ति भूतानि महान्ति सह कर्मभिः । मनश्चावयवॅः सूक्ष्मॅः सर्वभूतकृदव्ययम् ॥ १८ ॥ तेषामिदं तु सप्तानां पुरुषाणां महॉजसाम् । सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाह्चयम् ॥ १९ ॥ आघाघस्य गुणं त्वेषामवाप्नोति परः परः । यो यो यावतिश्चॅषां स स तावद् गुणः स्मुतः ॥ २० ॥ सर्वेषां तु स नामानि कर्माणि च पृथवपृथक् । वेदशब्देभ्य एवादॉ पृथवसंस्थाश्च निर्ममे ॥ २१ ॥ कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः । साध्यानां च गणं सूक्ष्मं यजं चॅव सनातनम् ॥ २२॥ अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह् यजसिद्धयर्थमृग्यजुः सामलक्षणम् ॥२३॥ कालं कालविभतीश्च नक्षत्राणि ग्रहांस्तथा । सरितः सागराज़्छॅलान्समानि विषमाणि च ॥२४ ॥ तपो वाचं रतिं चॅव कामं च क्रोधमेव च । सृष्टिं ससर्ज चॅवेमां स्त्रष्टुमिच्छन्निमाः प्रजाः ॥ २५ ॥ कर्मणां च विवेकार्थं धर्माधर्मॉ व्यवेचयत् । दून्दुैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः ॥ २६ ॥ अपव्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः । ताभिः सार्धमिदं सर्व संभवत्यनुपूर्वशः ॥ २७ ॥ यं तु कर्मणि यस्मिन्स न्ययुड्तु प्रथमं प्रभुः । स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ॥ २८ ॥ हिंस्त्राहिस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते । यघस्य सोऽदधात्सर्गे ततस्य स्वयमाविशत् ॥ २९ ॥ यथर्तुलिड़गान्यृतवः स्वयमेवर्तुपर्यये । स्वानि स्वान्यभिपघन्ते तथा कर्माणि देहिनः ॥ ३० ॥ लोकानां तु विवृद्धचर्थं मुखबाहूरुपादतः । बाह्मणं क्षत्रियं वॅश्यं शूद्रं च निरवर्तयत् ॥ ३१ ॥ दिूधा कृत्वऽत्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां च विराजमसृजत्प्रभुः ॥ ३२ ॥ तपस्तप्तवासृजघं तु स स्वयं पुरुषो विराट् । तं मां वितास्य सर्वस्य स्त्रष्टारं दिूजसतमाः ॥ ३३ ॥ अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् । पतिन्प्रजानामसृजं महर्षीनादितो दश ॥ ३४ ॥ मरीचिमत्र्यड़गिरसॉ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥ ३५ ॥ एते मनूंस्तु सप्तान्यानसृजन्भूरितेजसः । देवान्देवनिकायांश्च महर्षीश्चामितॉजसः ॥ ३६ ॥ यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान् । नागान्सर्पान्सुपर्णांश्च पितॄणां च पृथग्गणान् ॥ ३७ ॥ विघुतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च । उत्कानिर्घातकेतूंश्च ज्योतींष्युज़्चावचानि च ॥ ३८ ॥ किन्नरान्वानरान्मत्स्यान्विविधांश्च विहङमान् । पशून्मृगान्मनुष्यांश्च व्यालांश्चोभयतोदतः ॥ ३९ ॥ कृमिकीटपतङांश्च यूकामक्षिकमत्कुणम् । सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥ ४० ॥ एवमेतॅरिदं सर्वे मन्नियोगान्महात्मभिः । यथाकर्म तपोयोगात्सृष्टं स्थावरजङमम् ॥ ४१ ॥ येषां तु याघ्शं कर्म भूतानामिह कीर्तितम् । ततथा वोऽभिधास्यामि क्रमयोगं च जन्मनि ॥ ४२ ॥ पशवश्च मृगाश्चॅव व्यालाश्चोभयतोदतः । रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ॥ ४३ ॥ अण्डजाः पक्षिणः सर्पा नर्का मत्स्याश्च कच्छपाः । यानि चॅवंप्रकाराणि स्थलजान्यॉदकानिं च ॥ ४४ ॥ स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । ऊष्मणश्चोपजायन्ते यच्चान्यत्किंचिदीघ्शम् ॥ ४५ ॥ उद्भिजाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः । ओषध्यः फलं बहुषुष्पफलोपगाः ॥ ४६ ॥ अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।। पुष्पिणः फलिनश्चॅव वृक्षास्तूभयतः स्मृताः ॥ ४७ ॥ गुच्छ्गुल्मं तु विविधं तथॅव तृणजातयः । बीजकाण्डरुहाण्चेव प्रताना वल्लय एव च ॥ ४८ ॥ तमसा बहुरुपेण वेष्टिताः कर्महेतुना । अन्तः संजा भवन्त्येते सुखदुःखसर्मान्विताः पाण्डुः॥ ४९ ॥ एतदन्तास्तु गतयो ब्रह्माघाः समुदाहुताः । घोरेऽस्मिन्भूतसंसारे नित्यं सततयायिनि पान्पण ॥ ५० ॥ एवं एर्वं स सृष्टवेदं मां चाचिन्त्यपराक्रमः । आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥ ५१ ॥ यदा स देवो जागर्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥ ५२ ॥ तस्मिन्स्वपति सुस्थे तु कर्मात्मानः शरीरिणः । स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ॥ ५३ ॥ युगपतु प्रलीयन्ते यदा तस्मिन्महाल्मनि । तदायं सर्वभूतात्मा सुखं स्वपिति निर्वुतः ॥ ५४ ॥ तमोऽयं तु समाशित्य चिरं तिष्ठति सेन्द्रियः । न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ॥ ५५ ॥ यदाणुमात्रिको भूत्वा बीजं स्थास्त्रु चरिष्णु च । समाविशति संसृष्टस्तदा मूर्तिं विमुज्चति ॥ ५६ ॥ एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम् । संजीवयति चाजस्त्रं प्रमापयति चाव्ययः ॥ ५७ ॥ इदं शास्त्रं तु कृत्वासॉ मामेव स्वयमादितः । विधिवद्ग्राहयामास मरीच्यादींस्त्वहं मुनीन् ॥ ५८ ॥ एतदूोऽयं भृगुः शास्त्रं शावयिष्यत्यशेषतः । एतद्धि मतोऽधिजगे सर्वमेषोऽखिलं मुनिः ॥ ५९ ॥ ततस्तथा स तेनोतो महर्षिर्मनुना भृगुः । तानब्रवीघ्षीन्सर्वान्प्रीतात्मा शूयतामिति बुधः ॥ ६० ॥

लोक्के कलङ्कमपहातुमयं मृगाङ्को 
                        जातो मुखं तव पुनस्तिलकच्छलेन ।
                   तत्रापि कल्पयसि तन्वि ! कलङ्करेखां,
                         नार्यः समाशितजनं हि कलङ्कयन्ति ॥