सदस्यसम्भाषणम्:Sravani 1840158/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वेमन
— Wikipedian —
सञ्चिका:Vemana.png
Vemana
नाम वेमन
जन्म २५ आगष्ट १६५२
कडप
राष्ट्रियत्वम् भारतीयः
देशः भारत
भाषा तेलुगु
विद्या उद्योगः च
जीविका कवीः




परिचय:

    पैडिपामा पूला वेमनस्य नामा प्रसिधः । वेमनस्य जन्मास्थलम् कडपः । वेमनः द्रविड भाषास्य (तेलुगु) प्रसिध पण्डितः । 

चेतुर्दश शताब्दि कवीः । वेमनः तस्य कव्येन सरला भाषा विविद मोखोक्तिः उपयोगम् क्रुपवान् । तत्र काव्यम् योग, विवेकम् च नीति विषेयम् चर्चयति । वेमनस्य काव्यम् "विश्वदाभि रमा विनुर वेमा" इति वाक्येन परिसमाप्तः । वेमनः ग्रामीय पट्ट्लाः ।

     सी.पी.भॉन् सः हिन्दु रेड्डी पट्ट्ला इति वदन्ति । वेमनः गड्ड्म् वेमस्य तृतीय च कनिष्ट पुत्रः । गड्ड्म् वेमः आन्ध राष्टे प्रस्तुत कोन्डवीडु प्रान्तस्य नृपुः । सः नामः तस्य पितुः नामेन कृतनामकः । स: एकम् श्रेष्ठ नीति काव्य रचयित इति तेलुगु पूर्वज उपक्रान्तः । वेमनस्य मोक्ष ज्ञानं अभिरामस्य गुरुः उपदेश्यितवान् । तदनन्तरम् सः वस्त्राणि छदिनः । 
   सः काव्यः सरल भाषेन नीति च मान्यतः उपदेषितवान् । सः ३०००० अन्तरा काव्यः रचयितवान् । सः अचल योगी,तत्वविदा च समाज्-सेवकः । सः रायलसीमा,पल्लनाडु,रयाचूर् च प्रस्तुत तेलंगान कतिचन प्रान्ते पर्यटति ।  नवदश शताब्दे सी पी र्भौन् वेमन कव्यम् सम्मिलित् च प्रकाशित् कृतवान् । तत्र तेलुगु कथनम् " वेमनस्य शब्द:वेद शब्द:" ।

म्रुत्युः

   योगि वेमन नग्र वक्तिस्य,वृक्षस्य अधः निर्विष्ट इति निर्वर्णयति । सः गभीरः कटर पल्ली, कदिरि तालुकस्य अनंतपूर् जिल्ले, आन्ध्र राष्टस्य चिन्हकारिन: तत्र अस्ति ।

https://en.wikipedia.org/wiki/Vemana


https://www.quora.com/Who-is-Yogi-Vemana-What-were-his-contributions-to-society