सदस्यसम्भाषणम्:Sumanth gowda 1810182/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
के एल् राहुल्
[[File:|frameless|alt={{{imagealt}}}]]
वैय्यक्तिकपरिचयः
सम्पूर्णनाम कन्नन्नूरु लोकेश् राहुल:
प्रसिद्धनामानि मिस्टर् कन्सिस्टेन्ट्
औन्नत्यम् 5 फ़ुट 11 इंच (1.80 मी)
ताडनशैली दक्षिण-हस्तीयः
कन्दुकक्षेपणशैली दक्षिणस्कन्ध आफ् स्पिन्
पात्रम् बाट्स्मेन्, विकेट्-कीपर्
अन्ताराष्ट्रियविवरणानि
राष्ट्रम् भारतम्
प्रथमटेस्ट् (cap २८४) २६ डेसेम्बर् २०१४ v आस्ट्रेलिया
ओ डि ऐ युतकसङ्ख्या. 1
टि २० (cap ६३) १८ जून् 201६ v जिंबांबे
गृह्यगणविवरणानि
वर्षम् गणः
२०१०- कर्णाटक क्रिकेट् गणः
वृत्तिजीवनस्य सांख्यिकी
स्पर्धा टेस्ट् क्रिकेट् दिनात्मकी अन्ताराष्ट्रियक्रीडा FC टि २०
क्रीडाः ३६ ३२ ७७ ४२
प्राप्ताः धावनाङ्काः २००६ १२३९ ५७७६ ११२७
सामान्यताडनानि ३४.५८ ४५.०८ ४६.५८ ४५.६५
१००s/५०s ५/११ ४/७ १४/२९ २/११
श्रेष्ठाङ्कः १९९ ११२ ३३७ ११०
Balls bowled - - १६८ -
विकेट् - - -
बोलिङ्ग् - - - -
५ विकेट् (एकस्मिन् इनिङ्गस्) - - - -
१० विकेट् (एकास्यां स्पर्धायाम्) - - - -
श्रेष्ठबोलिङ्ग् - - - -
क्याच्/स्टाम्पिङ्ग् ४६/0 १३/२ - १५/१
Source: [Cricinfo], ११ जनवरि २०२०

के एल् राहुल्[सम्पादयतु]

के एल् राहुल् भारतदेशस्य क्रिकेट-क्रीडाया:कष्चित् क्रीडापटु:।तेन अनेके पुरस्कारा: प्राप्ता:।स: भारत देशस्य अप्रतिम क्रीडापटु:। इन्डियन् प्रीमियर् लीग् क्रीडायां किङ्ग्स् ११ पञ्जाबः नामस्य दलस्य क्रीडापटु: आसीत् एष्:। क्रिकेट्-क्रीडा इव फुट् बाल् क्रीडा अपि तस्मॅ बहु रोचते। तस्य प्रिय क्रीडापटु: राहुल द्रविड ।प्रथमष्रेण्याम् राहुल: कर्नाटक-दलस्य प्रतिनिधित्वं करोति।राहुल् आस्ट्रेलिया देशस्य विरुद्ध्म् २१०४ तमे वर्षे शतकम् अकोरत्। २०१६ तमे वर्षे (एकदिवसीयक्रीडा) 'वेष्ट्-इण्डीस्' प्रथम क्रीडामे शतकम् अकरोत्। के एल् राहुलासु ओ.डि.ऍ क्रीडासु अन्तराष्ट्रीय - एकदिवसीयक्रीडासु च आहत्य १४५० धावनांकान् प्राप्य।

बाल्यं तथा क्रिकेट् जीवनस्य प्रारम्भघट्टा:[सम्पादयतु]

१९९२ तमवर्षस्य एप्रिल्-मासस्य अश्टादश दिनान्के अजायत। कर्नाटकस्य मङगलूरु मण्डले जन्मम् अभवत्। तस्य पितु: नाम लोकेश:, तस्य मातश्च नाम राजेश्वरी अस्ति। लोकेश: शिक्षक:,राजेश्वरीवर्या: अपि शिक्षक:च आसीत्। बेङ्गमूरु नगरस्य जॅन् विध्यालये स: अध्ययनं अकरोत्।

वृत्तिजीवनम्[सम्पादयतु]

इन्डियन् प्रीमियर् लीग् क्रीडानां किंन्ग्स् पञ्जाब्'- दलस्य प्रतिनिधित्वं करोति अस्ति। राहुल् दक्षिण दले अपि क्रीडति। तेन अनेके पुरस्कारा: प्राप्ता:।स: भारत देशस्य अप्रतिम क्रीडापटु:। २०१६ तमे वर्षे राहुल् अन्तर् राष्ट्रीय क्रिकेट्-क्रीडाया: (एकदिवसीयक्रीडा) क्रीडालु: अभवत्। राहुलस्य क्रिकेट्-क्रीडा आरम्भम् २०१२ तमे वर्षे आसीत्। राहुल: २०१० तमे वर्षे नवदशवयस्कात् लघु क्रिकेट् क्रीडकानां 'विश्वचषके' क्रीडति। राहुल् २०१६ तमे वर्षे तस्य प्रथम (एकदिवसीयक्रीडा) क्रीडासु शतकम् अकरोति। तत: राहुल: तस्मिन् वर्षे 'वेष्ट्-इण्डीस्' भारतस्य एकदिवस क्रिडादल आसीत् महेन्द्र सिंह धोनी, विराट् कोहली अपि आस्ताम्। २०१४ तमे वर्षे राहुल् अन्तर् राष्ट्रीय क्रीकेट् क्रीडाया: क्रीडक: अस्ति। राहुल् आस्ट्रेलिया देशस्य विरुद्ध्म् २१०४ तमे वर्षे शतकम् अकोरत्। २०१६ तमे वर्षे (एकदिवसीयक्रीडा) 'वेष्ट्-इण्डीस्' प्रथम क्रीडामे शतकम् अकरोत्। के एल् राहुलासु ओ.डि.ऍ क्रीडासु अन्तराष्ट्रीय - एकदिवसीयक्रीडासु च आहत्य १४५० धावनांकान् प्राप्य। तेन ट्वेंटि-ट्वेंटि अन्तराष्ट्रीय क्रीडासु १५०० धावनांकान् प्राप्य:। बेङ्गलूरु नगरे जात: अयम् एतवत् २ ओ.डि.ऍ क्रीडासु नायकत्वं निरूढवानस्ति। टेस्ट् क्रिकेट् मथ्ये सहस्रात् इति अधिक रन् क्रुतवत्सु एष:। एव २०२० तमस्य जनवरी मासे भारतीय - क्रिकेट्गणस्य नायकस्थाने प्राप्तवान्।

राहुल् टेस्ट् क्रिकेट् मथ्ये अत्यधिक क्याचर् (१९९) अस्ति। राहुल: इन्डियन् प्रीमियर् लीग् क्रीडायां किङ्ग्स् ११ पञ्जाबः गणयो नायक: तथा एकान् क्रीडापटु: च। क्रिकेट् २०१५ तमे वर्षत: भारत् क्रिकेट् गणस्य सदस्य राहुल् दक्षिण हस्तस्य ब्याट्मान्। केकी तारापोरस्य समीपे अभ्यासं कृतवान् एष: ब्याटिङ्ग अत्युत्तम तान्त्रिकताया प्रसिद्ध्:।

उल्लेख[सम्पादयतु]

www.espncricinfo.com