सम्भाषणम्:अट्लाण्टिक्-महासागरः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विकिपीडियाजालस्थाने लेखस्य शिरोनाम्नः(Heading) विषये केचन नियमाः सन्ति । ते यथा- लेखस्य शीर्षकविषये नियमाः । अत्र प्रथमे नियमे एव उक्तम् अस्ति यत् प्रसिद्धं नाम एव सर्वदा स्वीकरणयोग्यं भवति । यद्यपि अट्लाण्टिक्-महासागरस्य' वस्तुतः संस्कृतेन नाम अन्धमहासागरः स्यात् तथापि प्रसिद्धं तु अट्लाण्टिक् एव ।

तस्मात् पुटस्य नाम अट्लाण्टिक् एव साधु । अन्धमहासागरः इति redirection करणेन यः कोऽपि अन्धमहासागरः इति Type कृत्वा अपि समानपुटं प्राप्तुम् अर्हति । -Sayant Mahato (चर्चा) ०९:२९, ११ मार्च २०१५ (UTC)