सम्भाषणम्:ज्योतिर्लिङ्गम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कैस्तविश्वविद्यालयस्य छात्रैः अनेकाः लेखाः व्यर्थाः निर्मिताः सन्ति । अतः अस्मिन् ज्योतिर्लिङ्गः इति पृष्ठे यत् लिखितमस्ति तदपि व्यर्थमेव । अतः केवलं द्वादशज्योतिर्लिङ्गानि लेखं प्रति शीर्षकं प्रतिप्रेषणीयम् । लेखस्य content merge क्रियते चेत् योग्यलेखः अपि अपरिष्कृतः भविष्यति, तत्रापि दोषयुक्तं लेखनं भविष्यति च । अतः अहं निवेदनं कुर्वन् अस्मि यत् मेलनं न करोतु केवलं प्रतिप्रषणं करोतु इति ।

अनेन सह प्रबन्धकाय मम विनतिः अस्ति यत्, कैस्तजनैः लिखितानां लेखानां अपाकरणकार्यं प्रारभतु इति । कारणं तैः लिखितं सर्वम् अशुद्धम् असंस्कृतं च विद्यते । भवत्याः साहाय्यार्थम् अहम् अशुद्धं_शीर्षकम् वर्गेव https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%97%E0%A4%83:%E0%A4%85%E0%A4%B6%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%82_%E0%A4%B6%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%B7%E0%A4%95%E0%A4%AE%E0%A5%8D अयोग्यपृष्ठानाम् आवलिं निर्मितवान् अस्मि । तत्र प्रतिप्रेषणम् अकृत्य अपाकरणं कार्यं भवेत् इति योग्यम् । अन्यथा विकिसंस्कृतम् अवकरपात्रवत् भविष्यति । -ले, NehalDaveND ०८:०३, ९ अप्रैल २०१४ (UTC)