सम्भाषणम्:तेलङ्गाणाराज्यम्
विषयः योज्यताम्दिखावट
अस्य पृष्ठस्य शीर्षकम् अशुद्धम् अस्ति । मार्गदर्शनार्थम् अत्र पश्यतु । "तेलङ्गानाराज्यम्" इति नाम योग्यम् अस्ति इति मे मतम् । अतः यः कोऽपि "तेलङ्गाणाराज्यम्" इति शीर्षकम् इच्छति चेत् चर्चां करोतु ।
Start a discussion about तेलङ्गाणाराज्यम्
विकिपीडिया की सामग्री को यथासम्भव रूप से सर्वश्रेष्ठ बनाने के लिए लोगों द्वारा जहाँ पर चर्चा की जाती है उन्हें वार्ता पृष्ठ कहा जाता है। तेलङ्गाणाराज्यम् में सुधार कैसे करें, इसपर अन्यों के साथ चर्चा आरम्भ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।
