सम्भाषणम्:भारतीयपर्वाणि

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अत्र धार्मिकपर्वाणि इति पर्वविशेषः असाधु मन्ये। तत् अप्रामाणिकं पदमित्यपि। धर्मो नाम किम् इत्यस्मिन् भ्रान्त्या तथा स्यात् । अर्वाचीने काले उत्तरभारते धर्मो नाम मतं इति, यथा हिन्दुधर्मः, क्रैस्तधर्मः इति अर्थान्तरं कृतं दृश्यते । किन्तु एवं अर्थान्तरं धर्मपदस्य सर्वथा दोषाय। संस्कृतेन वा तथा मा भूदिति आशासे । तस्यमात् चर्चाम् आरब्धुम् इच्छया इयं टिप्पणिः लिख्यते मया । Sudarshanhs (चर्चा) ०४:४३, ५ डिसेम्बर् २०२० (UTC)[उत्तर दें]