सम्भाषणम्:मुख्यपृष्ठम्
अभिनय की कलाः
अभिनय की कलाः प्रदर्शन, तकनीक और भावना में एक गहरा गोता अभिनयः अत्यन्तं जटिलं सूक्ष्मं च कलाप्रकारेषु अन्यतमः अस्ति, यस्य मूलानि मानवसंस्कृतेः इतिहासेः च गभीरे विस्तृताः सन्ति। एषः एकः अनुशासनः अस्ति यस्मिन् पात्राणां चित्रणं, भावानां अभिव्यक्तिः, प्रदर्शनस्य माध्यमेन श्रोतृणां संलग्नता च अन्तर्भवति। अभिनेतारस्य आन्तरिकं स्वरूपं अन्यस्य व्यक्तेः बाह्यचित्रणरूपेण परिवर्तयितुं कला अस्ति, यथा वास्तविकं वा काल्पनिकं वा इति। अभिनयकलायां न केवलं पङ्क्तयः स्मर्यन्ते, न केवलं सङ्केतान् अनुसरन्ति, अपितु पात्रस्य मूर्तरूपम्, मानवीयस्थितिं अवगन्तुं, श्रोतृभिः सह गाढं सम्बन्धं प्रकटितुम् च भवति। अस्मिन् निबन्धे अभिनेतारः उपयुज्यमानानि तन्त्राणि उपकरणानि च, प्रदर्शनस्य भावनात्मकं मनोवैज्ञानिकं च आयामं, आधुनिक-रङ्गमञ्चस्य चलच्चित्रस्य च शिल्पस्य महत्त्वं च मिलित्वा अभिनयस्य विविध-पक्षाणां अन्वेषणं भविष्यति। अभिनय का सारः परिवर्तन और भावना अभिनयस्य सारः आत्मानं अन्यपात्रे परिवर्तयितुं क्षमतायां निहितः अस्ति। एतत् केवलं मञ्चे वा चित्रयन्त्रस्य पुरतः वा शब्दानाम् उच्चारणम् अतिरिच्य अस्ति; एतत् चित्रकथायाः जीवनायाम् आनेतुं, पात्रस्य भावान्, इच्छाम्, संघर्षान् च वास्तविकं कर्तुं भवति। अभिनेतारः स्वस्य पात्रस्य जीवने अनुभवेषु च निमज्जनं कर्तव्यम्। अस्याः प्रक्रियायाः कृते पात्रस्य मनोविज्ञानस्य, प्रेरणां, सन्दर्भेः च बोधः आवश्यकः भवति। अभिनेतारः भावनात्मक-स्मरणे कुशलः भवितुम् अर्हन्ति, यत्र ते स्वानुभवैः भावैः च पात्रस्य भावैः सह सम्बद्धाः भवेयुः। प्रभावशालिषु नाट्यकलाभिषिक्तेषु अन्यतमः स्टानिस्लाव्स्की इत्येषः "भावनात्मकस्मृतिः" इति विचारं प्रावर्तयत्, यत्र एकः अभिनेता पात्रेण सह भावनात्मकं सम्बन्धं निर्मातुं तेषां व्यक्तिगतस्मृत्यां प्राविशति। एतत् तन्त्रं अभिनेतृभ्यः भावान् प्रामाणिकतया अनुभवितुं, ततः तान् स्वपात्रे प्रक्षेपितुं च अनुमन्यते। यद्यपि केषाञ्चन एतत् तन्त्रं विवादास्पदं वा चुनौतीपूर्णं वा स्यात्, तथापि एतत् अभिनयस्य लक्षणम् अस्ति यत् केवलं अनुकरणम् अतिरिच्य वास्तविकं भावं निर्मातुं प्रयतते। एषा भावात्मक-गहनता एव अभिनेतृभ्यः प्रेक्षकैः सह सम्पर्कं स्थापयितुं साहाय्यं करोति, येन ते पात्रस्य यात्रां अनुभवितुं शक्नुवन्ति। कार्यप्रणालियां और दृष्टिकोण शताब्दशः यावत्, विविध-अभिनय-तन्त्राणि उद्भूतानि सन्ति, प्रत्येकम् अभिनेतारः स्वपात्राणि उत्तमतया अवगन्तुं मूर्तरूपम् आनेतुं च साहाय्यं कर्तुं परिकल्पितम्। केषुचित् सुप्रसिद्धाः तन्त्राणि सन्ति यथा स्टानिस्लाव्स्की इत्यस्य तन्त्रं, पद्धति-अभिनयः, मीस्नर्-तन्त्रं च। स्टानिस्लाव्स्की इत्यस्य प्रणालीः कान्स्टाण्टिन् स्टानिस्लाव्स्की इत्यस्य अभिनयविषये दृष्टिकोणः प्रायः 20 शताब्द्याः सर्वाधिकः प्रभावशाली अस्ति। तस्य पद्धतिः अभिनेतारस्य आन्तरिकजीवनस्य, मनोवैज्ञानिक-गहनतायाः च महत्त्वं प्रतिपादयति। स्तानिस्लाव्स्की इत्यस्य मतेन, अभिनेतारः पात्रस्य भावान् विश्वसनीयं कर्तुं स्वस्य व्यक्तिगत-भावान् जीवनानुभवान् च उपयोक्तुं "अभिनये सत्यं" प्राप्तुं प्रयतताम्। "प्रदत्तानां परिस्थितिनां" प्रयोगः, अथवा पात्रस्य जीवनस्य सन्दर्भस्य बोधः, अस्य व्यवस्थायाः केन्द्रबिन्दुः अस्ति। स्तानिस्लाव्स्की "यूनिट्स्" तथा "ओब्जेक्टिव्स्" इत्येतयोः विचारान् अपि विकसितवान्, यत्र अभिनेतारः प्रत्येकस्मिन् दृश्ये स्वपात्रस्य लक्ष्यानि इच्छानि च उत्तमतया अवगन्तुं चित्रकथाम् लघुपत्रेषु विभक्तवन्तः। विधि-अभिनयः-स्टानिस्लाव्स्की इत्यस्य विचारानां आधारेण, ली स्ट्रास्बर्ग् इत्यनेन लोकप्रियं विधि-अभिनयः, सम्भवतः आधुनिक-अभिनयस्य सर्वाधिकं प्रसिद्धं विधानम् अस्ति। मेथोड्-नटः प्रायः आफ्-स्टेज् अथवा आफ्-क्यामरा-पात्रेषु एव तिष्ठन्, पात्रे पूर्णतया निमग्नाः भवन्ति। एषा पद्धतिः अभिनेतृभ्यः प्रामाणिक-भावात्मक-प्रतिक्रियानां चित्रणार्थं व्यक्तिगत-भावात्मकस्मृत्यां उपयोक्तुं प्रोत्साहयति। अभिनेतारः स्वप्रदर्शने भावनात्मकं सत्यं प्राप्नुयात् इति लक्ष्यम् अस्ति, यस्य कृते कदाचित् गहन-भावनात्मक-अन्वेषणस्य आवश्यकता भवति। मार्लन् ब्राण्डो तथा डेनियल् डे-लेविस् इत्यादयः प्रसिद्धाः मेथड्-अभिनेतारः स्वभूमिकां प्रति तीव्रप्रतिबद्धतायाः कृते, स्वपात्रेषु एतावत् पूर्णतया निवसितुं तेषां क्षमतायाः कृते च प्रसिद्धाः सन्ति यत् ते अभिनयस्य पृष्ठस्तरं अतिक्रमन्ति। मैस्नर् टेक्निक्-स्यान्फोर्ड् मैस्नर् इत्यनेन विकसितं एतत् तन्त्रं अभिनेतारस्य दृश्यसहभागिन्या सह सम्बन्धस्य विषये केन्द्रितम् अस्ति। आन्तरिक-आवेशे वा स्मृति-स्मरणे वा अवलम्बनात् परं, मैस्नर्-तन्त्रं अभिनेतृभ्यः वर्तमान-क्षणे सहजतया प्रामाणिकतया च प्रतिक्रियां दातुं प्रोत्साहयति। एतत् तन्त्रं पुनरावृत्तिं, आशुरचनां, सक्रिय-श्रवणस्य च महत्त्वं ददति। लक्ष्यम् अस्ति यत् अभिनेतारः वास्तविकसमये परिस्थितिं प्रति सत्यनिष्ठया प्रतिक्रियां कुर्वन्तु, एकं प्रदर्शनं निर्मीयन्तु यत् गतिशीलम् अनियन्त्रितं च अनुभूयते। मैस्नर्-तन्त्रं स्वाभाविकं प्रामाणिकं च अनुभूयमानानि प्रदर्शनानि निर्मातुं प्रसिद्धम् अस्ति, यत्र अभिनेतारः परस्परं स्वाभाविकतया, अनिर्णितरूपेण प्रतिक्रियां कुर्वन्ति। एतेषु प्रत्येकस्य तन्त्रस्य स्वकीयाः शक्तयः सन्ति, तथा च अभिनेतारः प्रायः पात्रस्य अपेक्षायाः, निर्देशकस्य दृष्टेः, निर्माणशैल्याः च आधारेण भिन्नान् दृष्टिकोणान् संयोजयन्ति। तथापि, प्रत्येकस्य दृष्टिकोणस्य हृदये पात्रस्य आन्तरिकजीवनं सत्येन विश्वसनीयेन च रूपेण चित्रयितुं प्रतिबद्धतां वर्तते। कार्य के मनोवैज्ञानिक और भावनात्मक प्रभाव अभिनयः न केवलं बौद्धिकः प्रयासः अपितु भावनात्मकः मनोवैज्ञानिकः च प्रयासः अस्ति। पात्रग्रहणस्य प्रक्रियायां गहनः अवरोधः भवेत्।
अल्बर्ट् ऐन्स्टैन्
— Wikipedian — | |
![]() | |
नाम | अल्बर्ट् ऐन्स्टैन् |
---|---|
जन्म |
१४-०३-१८७९ उल्म्-नगरे |
देशः |
![]() |
भाषा | आङ्ग्लभाष |
अल्बर्ट ऐन्स्टायिन् जर्मनीदेशस्य विश्वविख्यातः वैज्ञानिकः आसीत् । भौतविज्ञानस्य लोके स्वसंशोधनैः प्रसिद्धः । भौतशास्त्रस्य जनकः इति प्रसिद्धिः अस्य । द्युतिविद्युत्परिणामस्य नियमं निरूपितवान् । एषः सुप्रसिद्धः नियमः भवति । 'बनेश् हाफ्’ अस्य शिष्यः अस्य जीवनस्य साधनस्य च विषये 'दि स्ट्रेञ्ज् स्टोरि आफ् दि क्वाण्टम्' इत्यस्मिन् पुस्तके विस्तृततया लिखितवान् अस्ति ।
जननम्, बाल्यञ्च
ऐन्स्टायिन् मार्चमासस्य १४ दिनाङ्के १८७९ तमे संवत्सरे जर्मनीदेशस्य वुर्टेन् बर्गप्रान्तस्य उल्म्-नगरे अजायत । अस्य पिता 'हर्मन्' । मता 'पौलीन्' । हर्मन् एकस्य आपणस्य स्वामी आसीत् । पौलीन् सङ्गीतप्रिया आसीत् । बाल्ये अध्ययने अभिरुचिः न आसीत् । शालां गन्तुं मनः न आसीत् ।
अध्ययनम् , उध्योगञ्च
अस्य पिता कालान्तरे म्यूनिक् नगरे यन्त्रागारं स्थापितवान् । अस्मिन् समये पुत्रं क्याथोलिक् शालायाम् अध्ययनार्थं प्रेशितवान् । अत्रत्यनां कठिणनियमपालने अनासक्तः। अतः शालां गन्तुम् इच्छा एव न भवति स्म । पुत्राय विद्यायाः महत्त्वम् एवं अस्याः आवश्यकताञ्च बोधितवान् । पितृव्यस्य प्रोत्साहः अस्य अध्ययने बहुमुख्यम् आसीत् । एतेन अध्ययने अभिरुचिरागतः । अस्य माता 'पिटिलु’ वाद्यं पाठितवती । शालासु भाषाविषयेषु अनासक्तः, विज्ञाने, गणीते च आसक्तिः आसीत् । तत्रापि यूक्लिडस्य रेखागणीते अतीवासक्तिः आसीत् । अस्य प्रश्नाः शालासु अध्यापकान् पीडयन्ति स्म । अतीव सूक्ष्माः कठिणाश्च प्रश्नाः भवन्ति स्म । अस्मै अत्रत्य पाठनव्यवस्था न रोचते स्म । अतः स्विट्झर्ल्याण्ड्देशस्य आकानगरस्य प्रसिद्धां शालां प्रविष्टवान् । अत्रत्या पाठनशैली आकर्शिता । उत्तमशिक्षणं प्राप्य, जूरिच्नगरस्य पालिटेक्निक् कलाशालां प्रविष्टवान् । अस्मिन् समये भौतविज्ञानस्यैव अध्ययनं कर्तव्यमिति निर्धारं स्वीकृतवान् । अपेक्षितान् गणीतशास्त्रनियमान् अधीतवान् । अध्ययनानन्तरं उद्योगावकाशाः न प्राप्ताः । एषु दिनेषु बालेभ्यः पाठयति स्म । जूरच् विश्वविद्यालयस्य डाक्टरेट् पदवीं प्राप्तवान् । अस्मिन्नेव विश्वविद्यालये एव १९०९ तमे संव तसरे प्राध्यापकपदवीं प्राप्तवान् । १९१२ तमे संवत्सरे जूरिच् पालिटेक्निक् विद्यालये सहप्राध्यापकत्वेन कार्यं कृतवान् । १९१३ तमे संवत्सरे बर्लिन् विश्वविद्यालये प्राध्यापकत्वेन कार्यं कृतवान् । कैसर् विल् हेल्म् इन्स्टिट्यूट संस्थायाः विंशतिवर्षाणि यावत् निदेशकः आसीत् ।
वैय्यक्तिकजीवनम्
अस्य बहुसरलजीवनम् आसीत् । यहूदिसम्प्रदायस्थः आसीत् । १९०३ तमे संवत्सरे विद्याभ्यासस्य कालीनां मिलेवा मारिस् सखीं परिणीतवान् । १९०४ तमे संवत्सरे "ह्यान्स् अल्बर्ट्” नाम प्रथमः पुत्रः अजायत् । द्वितीयस्य पुत्रस्य नाम एड्वर्ड इति । १९१४ तमे संवत्सरे परिवारेण सह बर्लिन्-प्रदेशम् आगतवान् । अत्र नूतन उद्योगं प्राप्तवान् । किञ्चित् कालानन्तरं दाम्पत्ये क्लेशाः उत्पन्नाः। १९१९ तमे संवत्सरे विच्छेदनम् अपि प्राप्तवान् । पुत्राभ्यां गृहात् निर्गता मिलेवा । अनेन दुःखितः ऋग्णश्च सञ्जातः । अस्मिन् समये अस्य पालनम् 'एल्सा’ कृतवती । एनाम् एव अ ल्र्ट परिणीतवान् । अस्य प्रसिद्धौ एषा अपि कारणीभूता । उपन्यासेन युरोपदेशेषु , अमेरिकादेशेषु च प्रसिद्धिः आसीत् । १९३३ तमे संवत्सरे अडाल्फ् र स्वशासनकाले अस्य गृहादिकं स्वायत्तीकृतवान् । अस्य पौरत्वमपि स्वीकृतवान् । अतः एषः अमेरिकादेशे एव वासं कृतवान् । स्वान्त्यकालपर्यन्तं न्यूजेर्सिया प्रिन्स्-टन् विश्वविद्यालये कार्यं कृतवान् ।
अल्बर्ट् सिद्धान्तः
अस्य सापेक्षतासिद्धान्तः सुप्रसिद्धः भवति । एन्स्टैन् प्लाङ्कनस्य शकलसिद्धान्तस्य सारं स्वीकृत्य प्रकाशस्य गुणधर्मान् ज्ञातुं संशोधनं कृतवान् । अनेन स्वसिद्धान्तं निरूपितवान् । "यन्यू डेफिनिशन् आफ् मालिक्टूलर् डैमेन्षन्" इति प्रबन्धमेकं रचितवान् । एन्स्टैन् प्रकाशस्य सञ्चारस्य, वेगस्य च विषये स्व नूतनं सिद्धान्तं निरूपितवान् । "प्रकाशस्य सञ्चाराय माध्यमम् अनपेक्षितम्, सः प्रकाशः निर्वाते सञ्चारसामर्थ्यसहितः शक्तिरूपः भवति । प्रकाशस्य वेगस्य समानः वेगः कस्यापि न भवति। प्रकाशः स्वमूलात् बहिरागत्य समानवेगे प्रसरति ।" इति अस्य निरूपणं भवति। प्रकाशस्य वेगः गरिष्ठः भवति । अतः स्थिरवेगं 'C" इति आङ्ग्लाक्षरेण सूचितवान् । एन्स्टैन् निरूपितं समीकरणम् E = mc2 इति । जडवस्तु त्रिषु रूपेषु घन, द्रव, अनिलादि भेदेन विद्यते । वस्तुने द्रव्यराशिः अस्ति । द्रव्यराशिं m इति सङ्केतेन निरूपितवान् अस्ति । प्रकाशम्, उष्णञ्च भारपरिमाणेन मापयितुं न शक्यते । ईदृशां शक्तीं E इति सङ्केतितवान् । वैज्ञानिकाः शक्तिराशी पृथक् इति चिन्तयन्तः आसन् । उभयोर्मध्ये एन्स्टैन् सम्बन्धं कल्पयित्वा, उभयोः समत्वं च कल्पयित्वा E=mc2 इति सरलं समीकरणं निरूपितवान् । अनेन समीकरणेन परमाणुगोलस्य तत्वं निरूपितम् ।
पुरस्काराः
*१९२१ तमे संवत्सरे नोबेल् पुरस्कारं प्राप्तवान् । *१९२९ तमे संवत्सरे जर्मन् शारीरकसंस्थायाः 'म्याक्स् प्लाङ्क्’ पदकं प्राप्तवान् । *१९३६ तमे संवत्सरे फ्राङ्क्लिन् संस्थायाः फ्राङ्क्लिन् पदकं प्राप्तवान् ।
मरणम्
एन्स्टैन् प्रिन्सटन् वैद्यालये एप्रिल्मासस्य १८ तम दिनाङ्कस्य १९५५ तमे वर्षे मृतवान् । एन्स्टैनवर्यस्य मरणानन्तरम् अस्य मस्तिष्कं प्रिन्स्-टन् वैद्यालये स्थापितवन्तः । अस्य प्रतिभायाः रहस्यं ज्ञातुं अत्रत्य वैज्ञानिकाः कुतूहलीनः आसन् । एवम् अस्योपरि अध्ययनम् अपि कृतवन्तः।
निर्देश
१ https://en.wikipedia.org/wiki/Albert_Einstein २ https://www.space.com/15524-albert-einstein.html ३ https://www.newscientist.com/people/albert-einstein/
ब्रिटिशसाहित्यम्
ग्रेट् ब्रिटेनस्य उत्तरायर्लैण्डस्य च संयुक्तराज्यस्य, आइल् आफ् मेन्, चैनलद्वीपस्य च साहित्यम् अस्ति ।इङ्ग्लैण्ड्-स्कॉट्लैण्ड्-देशयोः साहित्यस्य विकासे आयरिश-लेखकानां महत्त्वपूर्णः भागः अस्ति ।विश्वस्य अन्येभ्यः देशेभ्यः अपेक्षया यूनाइटेड् किङ्ग्डम्-देशे प्रतिव्यक्तिं अधिकानि पुस्तकानि प्रकाश्यन्ते ।
आङ्ग्ल-सैक्सन-जनानाम् आगमनम्(४४९-१०६६ इति)
पुरातन-आङ्ग्ल-साहित्यं अथवा आङ्ग्ल-सैक्सन-साहित्यं, आङ्ग्ल-सैक्सन-इङ्ग्लैण्ड्-देशे पुरातन-आङ्ग्लभाषायां लिखितं जीवितं साहित्यं, इङ्ग्लैण्ड्-देशे सैक्सन-जनानाम् अन्येषां जर्मनिक-जनजातीनां निवासात् आरभ्य, समाविष्टं भवति|एतेषु कृतीषु महाकाव्यं, हगियोग्राफी, प्रवचनं, बाइबिल-अनुवादः, कानूनी-कृतयः, इतिहासः, पहेलीः इत्यादयः विधाः सन्ति । समग्रतया तस्य कालस्य प्रायः ४०० पाण्डुलिप्याः जीविताः सन्ति ।प्रारम्भिक-आङ्ग्ल-संस्कृतौ मौखिक-परम्परा अतीव प्रबलः आसीत्, अधिकांशः साहित्यिक-कृतयः प्रदर्शनार्थं लिखिताः आसन् ।एवं महाकाव्य-काव्याः अतीव लोकप्रियाः आसन्, बियोवुल्फ-सहिताः केचन वर्तमानकालपर्यन्तं जीविताः सन्ति|प्रायः सर्वे आङ्ग्ल-सैक्सन-लेखकाः अनामिकाः सन्ति ।इतिहासग्रन्थेषु ऐतिहासिकसाहित्यिकलेखानां श्रेणी आसीत्, तस्य उल्लेखनीयं उदाहरणं आङ्ग्ल-सैक्सन-वृत्तान्तः अस्ति ।
उत्तर मध्ययुगीन साहित्य: (1066-1500)
उत्तरमध्ययुगीनकाले आङ्ग्लभाषायाः नूतनं रूपं विकसितम् यत् अधुना मध्याङ्ग्लभाषा इति नाम्ना प्रसिद्धम् ।एतत् प्रारम्भिकं रूपं यत् आधुनिकपाठकानां श्रोतृणां च बोधगम्यम् अस्ति।मध्य-आङ्ग्ल-बाइबिल-अनुवादाः, विशेषतः विक्लिफ्-इत्यस्य बाइबिल-अनुवादाः, आङ्ग्लभाषां साहित्यिकभाषारूपेण स्थापयितुं साहाय्यं कृतवन्तः ।विक्लिफ् इत्यस्य बाइबिलम् अधुना मध्य-आङ्ग्लभाषायां बाइबिल-अनुवादानाम् एकस्य समूहस्य नाम अस्ति यत् जॉन् विक्लिफ् इत्यस्य निर्देशने, अथवा तस्य प्रेरणानुसारं निर्मितम् आसीत्|आङ्ग्लसाहित्यस्य पिता इति प्रसिद्धः जेफ्री चौसर (लगभग १३४३ – १४००) मध्ययुगस्य महान् आङ्ग्लकविः इति व्यापकतया मन्यते, वेस्टमिन्स्टर्-मठस्य कविकोणे दफनः प्रथमः कविः आसीत्|अद्यत्वे चौसरः मध्य-आङ्ग्लभाषायां लिखितानां कथासङ्ग्रहस्य द कैण्टर्बरी-टेल्स् इत्यस्य कृते प्रसिद्धः अस्ति ।यदा इङ्ग्लैण्ड्देशे प्रबलाः साहित्यभाषाः फ्रेंचभाषा, लैटिनभाषा च आसन्, तस्मिन् काले लोकभाषायाः मध्य-आङ्ग्लभाषायाः वैधतायाः विकासे चौसरः महत्त्वपूर्णः व्यक्तिः अस्ति|महिलालेखकाः अपि सक्रियताम् आचरन्ति स्म, यथा १२ शताब्द्यां मारी डी फ्रांस्, १४ शताब्द्याः आरम्भे नॉर्विच्-नगरस्य जूलियन् च ।
मध्ययुगीन नाटक
चमत्कार-रहस्य-नाटकानि मध्ययुगीन-युरोप-देशस्य प्रारम्भिकेषु औपचारिकरूपेण विकसितेषु नाटकेषु अन्यतमम् अस्ति ।रहस्यनाटकानि चर्च-मन्दिरेषु बाइबिल-कथानां प्रतिनिधित्वं तत्सहितं प्रतिध्वनि-गीतेन सह सारणीरूपेण केन्द्रीकृतानि आसन् ।१० शताब्द्याः १६ शताब्द्याः यावत् तेषां विकासः अभवत्, व्यावसायिकनाट्यस्य उदयेन अप्रचलितत्वात् पूर्वं १५ शताब्द्यां लोकप्रियतायाः उच्चतां प्राप्तवन्तः|
पुनर्जागरण काल: (1500 –1660)
पुनर्जागरणशैली विचाराः च इङ्ग्लैण्ड-स्कॉटलैण्ड्-देशयोः प्रवेशं मन्दं कृतवन्तः, एलिजाबेथ-युगं (१५५८–१६०३) प्रायः आङ्ग्लपुनर्जागरणकालस्य ऊर्ध्वता इति गण्यते|इटालियनसाहित्यप्रभावाः ब्रिटेनदेशे आगताः : सोनेट्रूपस्य आङ्ग्लभाषायां प्रवर्तनं १६ शताब्द्याः आरम्भे थोमस व्याट् इत्यनेन कृतम् ।मुद्रणस्य प्रसारेण सम्पूर्णे ब्रिटेन-आयरलैण्ड्-देशयोः साहित्यस्य प्रसारणं प्रभावितम् ।सुधारणा अभिजातवर्गस्य कृते लोकभाषाः लिटर्जिकलभाषारूपेण स्थापिताः इति बहुकालानन्तरं लैटिनभाषा शिक्षणभाषारूपेण निरन्तरं प्रचलति स्म ।
रोमांटिकतावाद: 1798-1837
रोमान्टिकवादः एकः कलात्मकः, साहित्यिकः, बौद्धिकः च आन्दोलनः आसीत् यस्य उत्पत्तिः १८ शताब्द्याः अन्ते यूरोपे अभवत् ।रोमान्टिककालः इङ्ग्लैण्डदेशे प्रमुखसामाजिकपरिवर्तनेषु अन्यतमः आसीत्, यतः ग्राम्यक्षेत्रस्य जनसंख्यानिवृत्तिः, अतिसङ्कीर्ण औद्योगिकनगरानां तीव्रविकासः च अभवत्, यत् मोटेन १७८५ तमे वर्षे १८३० तमे वर्षे च मध्ये अभवत्|एतावता जनानां आन्दोलनं कृषिक्रान्तिः औद्योगिकक्रान्तिः च इति द्वयोः प्रमुखशक्तयोः कारणम् आसीत् ।
संस्कृत ग्रन्थः
तर्कसङ्ग्रहः मानसी दीक्षित (चर्चा) ०९:१९, ३ मे २०२४ (UTC)
मम स्वप्नस्य अनुसरणं - प्रदर्शनकलासहितं मनोविज्ञानम्
मम नाम श्रेया। अहं ४ वर्षेभ्यः नृत्यं करोमि।अधुना विगतदशवर्षेभ्यः कथकविषये व्यावसायिकरूपेण प्रशिक्षितः अस्मि। यदा अहं विद्यालये आसम् तदा नृत्ययोः तालमेलं स्थापयितुं अतीव कठिनम् आसीत् यत् मम सदा अनुरागः अस्ति तथा च अध्ययनं यतः मम विद्यालये षष्ठश्रेणीतः आरभ्य अतीव शैक्षणिकप्रधानं जातम्। अहं अनिच्छन् आसीत् यत् अहं नृत्यं कदापि न त्यक्ष्यामि तथा च क्राइस्ट् विश्वविद्यालयः, केन्द्रीयपरिसरः, बेङ्गलूरुः सम्यक् पाठ्यक्रमः आसीत् - मनोविज्ञाने बीए (सम्मानम्), प्रदर्शनकलायां यत् मम द्वौ अपि अनुरागः एकस्मिन् पाठ्यक्रमे स्थापितः। अस्मात् उत्तमः अवसरः कः ?
मम विभिन्ननृत्यरूपानाम् अन्वेषणं बहु रोचते तथा च अयं पाठ्यक्रमः तदर्थं सम्यक् अवसरं ददाति। द्वितीयवर्षे अस्माभिः कः विषयः प्रमुखः (नृत्य-सङ्गीत-नाट्ययोः मध्ये) इति चिन्वितव्यः, अतः अहं नृत्यं चिनोमि। यतः पाठ्यक्रमे भरतनाट्यम् अस्ति, अतः अहं मूलभूतात् एतत् सुन्दरं नृत्यरूपं ज्ञातुं प्राप्नोमि, तस्य तान्त्रिकपक्षान् अपि ज्ञातुं प्राप्नोमि। भरतनाट्यम् कथकात् ध्रुवान् विहाय अस्ति यतः कथकस्य तुलने अस्य कृते अधिकं बलं, लचीलतां, संतुलनं च आवश्यकं इति अहं अनुभवामि। यद्यपि कदाचित् कठिनं तनावपूर्णं च भवति तथापि एतत् प्राचीनं नृत्यरूपं ज्ञातुं मम आनन्दः भवति। एतत् प्राचीनं नृत्यरूपं मन्दिरनृत्यरूपेण आरब्धम्, अतः विभिन्नानां हिन्दुदेवदेवतानां प्रति स्वस्य भक्तिविषये बहु ध्यानं ददाति। कक्षायां अहं बहवः वस्तूनि शिक्षे तथा च एतेषां पाठ्यानां माध्यमेन एतेषां देवदेवतानां विषये मम ज्ञानमपि सुधरति।
एतदतिरिक्तं विश्वविद्यालये अन्यनृत्यरूपेषु अपि केन्द्रितानि नृत्यदलानि बहु सन्ति, तथा च द्वयोः दलयोः भागः भवति यत् द्वयोः भिन्नयोः नृत्यरूपयोः केन्द्रितं भवति, तत् वास्तवतः एकस्य प्रदर्शनकलाकारस्य रूपेण सुधारं कर्तुं साहाय्यं करोति।
मनोविज्ञानस्य प्रमुखं प्राप्तुं मम स्वप्नः आसीत् यतः अहं ११ कक्षायां अस्मिन् विषये परिचयं प्राप्तवान्। अहं मम स्नातकोत्तरपदार्थमपि मनोविज्ञानं निरन्तरं कर्तुम् इच्छामि। अहं वा एकः चिकित्सकः भवितुम् इच्छामि यः नृत्यस्य उपयोगं जनानां साहाय्यार्थं साधनरूपेण करोति अथवा Organizational Behaviour (HR in companies) कर्तुं इच्छामि। 2331136Shreya (चर्चा) १८:२१, ५ जनवरी २०२५ (UTC)
भारतनाट्यम् अस्याः ललितकला च (CIA 1 - 4th sem )
भारतस्य प्राचीनतमानां प्रसिद्धानां च शास्त्रीयनृत्यरूपेषु अन्यतमं भरतनाट्यं कला-व्यञ्जन-परम्पराणां मिश्रणम् अस्ति । तमिलनाडु-देशस्य मन्दिरेषु जडः अयं नृत्यरूपः पवित्र-संस्कार-अभ्यासात् वैश्विक-प्रशंसित-प्रदर्शन-कला-रूपेण विकसितः अस्ति । भरतनाट्यमपाठ्यक्रमस्य आरम्भः सामान्यतया मूलभूतविषयाणां परिचयेन भवति, यत्र आधारभूतमुद्राः (अरमण्डी) लयात्मकपदकार्यं (अडवः) च सन्ति एते तत्त्वानि नृत्यस्य निर्माणखण्डाः भवन्ति, येषु सटीकता, अनुग्रहः च प्राप्तुं कठोरः अभ्यासः आवश्यकः भवति । छात्राणां मुद्राः अपि शिक्ष्यन्ते, ये प्रतीकात्मकाः हस्त-इशाराः भावानाम्, विचाराणां, आख्यानानां च बोधनाय प्रयुक्ताः भवन्ति । यथा यथा प्रगताः भवन्ति तथा तथा शिक्षिकाः अभिनयस्य अभिव्यक्तिकलायां गहनतया गच्छन्ति, या भरतनाट्यस्य आधारशिला अस्ति । अभिनयः नर्तकान् विविधपात्राणां भावानाञ्च चित्रणं कर्तुं समर्थयति, प्रत्येकं प्रदर्शनं आकर्षककथारूपेण परिणमयति । भरतनाट्यमपाठ्यक्रमस्य सैद्धान्तिकघटकः अपि तथैव महत्त्वपूर्णः भवति । छात्राः प्रदर्शनकलाविषये प्राचीनग्रन्थस्य नाट्यशास्त्रस्य अध्ययनं कुर्वन्ति, यत् भरतनाट्यम् इत्यादीनां शास्त्रीयभारतीयनृत्यरूपानाम् आधारग्रन्थरूपेण कार्यं करोति । एषः शैक्षणिकः पक्षः नृत्यस्य इतिहासस्य, प्रतीकात्मकतायाः, दार्शनिकस्य च आधारस्य विषये तेषां अवगमनं गभीरं करोति । भरतनाट्यम् केवलं नृत्यप्रशिक्षणात् अधिकम् अस्ति; भारतस्य समृद्धसांस्कृतिकविरासतां विसर्जनम् अस्ति । Gopika Baburaj 2331207 (चर्चा) ०६:१०, ८ जनवरी २०२५ (UTC)
भरतनाट्यम हस्तास: नृत्यभाषा
भारतस्य प्राचीनतमानां पूज्यतमानां च शास्त्रीयनृत्यरूपेषु अन्यतमं भरतनाट्यं परम्परासम्पन्नं, देशस्य सांस्कृतिकधार्मिकविरासतां च गभीरं जडं च अस्ति । अस्य प्राचीननृत्यरूपस्य उत्पत्तिः तमिलनाडुदेशे अभवत्, शताब्दशः अयं संरचितः अभिव्यञ्जकः च कलारूपेण विकसितः, यः स्वस्य अनुग्रहेण, सौन्दर्येन, जटिलगतिभिः च प्रसिद्धः अस्ति भरतनाट्यस्य मूलं हस्त-इशारस्य अथवा "हस्तस्य" जटिला व्यवस्था अस्ति, या भावनानां, कथानां, धार्मिकसन्देशानां च प्रसारणे महत्त्वपूर्णां भूमिकां निर्वहति एते हस्ताः भरतनाट्यस्य अभिन्नः भागः भवन्ति, अस्य समृद्धस्य आन्दोलनशब्दकोशस्य प्रमुखः तत्त्वः च सन्ति । भरतनाट्यम् इत्यत्र हस्ताङ्गुलीभिः कृताः इशाराः अर्थान्, भावाः, कथाकथनानि च भवन्ति । "हस्ता" इति पदमेव संस्कृतशब्दात् "हस्ता" इत्यर्थः हस्तः इति निष्पन्नम् । असमयुक्तहस्ताः (एकहस्तः इशाराः) सम्युक्तहस्ताः (द्विहस्तः इशाराः) इति द्विधा विभक्ताः सन्ति । एतेषां प्रत्येकस्य हस्तस्य विशिष्टार्थाः सन्ति, तेषां प्रयोगः विविधदेवतानां, पशूनां, विषयाणां, भावानाम् च चित्रणार्थं भवति । एतेषां हस्त-इशाराणां माध्यमेन नर्तकी आख्यानं प्रसारयति, एकां गहनं दृश्यभाषां निर्माति, या प्रेक्षकान् कलारूपस्य समृद्धसांस्कृतिक-आध्यात्मिक-महत्त्वेन सह सम्बद्धं करोति भरतनात्यमे हस्तानां महत्त्वम् भरतनाट्यं नृत्यमात्रात् अधिकम्; कथाकथनकलारूपम् अस्ति । मुखस्य भावः (अभिनयः) जटिलपादकार्यं (अडवु) च सहितं शरीरस्य गतिः हस्तैः सह मिलित्वा कथां कथयितुं दृश्यस्य चित्रणं वा करोति हस्तानां उपयोगः अमूर्त-शाब्दिक-अवधारणानां अभिव्यक्तिं कर्तुं भवति, येन नर्तकः दिव्यकथाः, पौराणिक-आख्यायिकाः, भावाः च जीवन्तं कर्तुं शक्नोति । एकेन इशारेण कमलस्य चित्रणात् आरभ्य सम्पूर्णस्य पौराणिकप्रकरणस्य चित्रणपर्यन्तं गहनानि अर्थस्तराः प्रसारयितुं शक्यन्ते । प्रत्येकं हस्ते विहितगतिसमूहः भवति ये वर्षाणाम् अभ्यासद्वारा शिक्षिताः सिद्धाः च भवन्ति । हस्तानां प्रयोगः मौनसञ्चारस्य एकः प्रकारः अस्ति, यत्र शब्दानां स्थाने गभीररूपेण प्रतीकात्मकाः, तात्कालिकात् परं अर्थं वहन्तः हस्तभावाः भवन्ति शास्त्रीयभारतनाट्यम् इत्यस्मिन् हस्ताः भौतिकशरीरस्य आध्यात्मिकस्य वा भावनात्मकस्य वा जगतः मध्ये सेतुरूपेण कार्यं कुर्वन्ति, येन नर्तकः भक्तिः, प्रेम, आनन्दः, शोकः वा इत्यादीनां अमूर्तानाम् अवधारणानां संप्रेषणं कर्तुं शक्नोति
हस्ताः, भरतनाट्यस्य अन्यैः तत्त्वैः सह यथा मुखस्य भावः (अभिनयः) पादकार्यः (अडवु) च नर्तकस्य आन्तरिकभावनानां विचाराणां च संप्रेषणे महत्त्वपूर्णाः सन्ति हस्तानां प्रयोगः दृश्य-आकर्षणस्य स्तरं योजयति, कथन-संरचनायाः समृद्धिं करोति । यथा पौराणिककथायाः चित्रणं कृत्वा हस्तानां प्रयोगः देवतां, आकाशजीवानां, घटनानां वा प्रतिनिधित्वार्थं भवति । विष्णुः शिवः वा इति कथयन्तु इति इशारं निर्माय नर्तकः एतेषां दिव्यानां आकृतीनां उपस्थितिं तत्क्षणमेव संप्रेषितुं शक्नोति, अतः आख्यानं वर्धयति, प्रेक्षकैः सह भावात्मकं सम्बन्धं च निर्माति अपि च भरतनात्ये हस्ताः सङ्गीतस्य लयेन, नृत्यस्य ताडनेन च जटिलतया सम्बद्धाः सन्ति । नर्तकस्य हावभावाः मृदङ्गादिना ताडनेन सह समन्वयिताः भवन्ति, येन नृत्यं जीवन्तं कृत्वा लयात्मकभाषा निर्मीयते प्रत्येकं इशारा विशिष्टं ताडनं मनसि कृत्वा क्रियते, यत् समग्रप्रदर्शने जटिलतायाः स्तरं योजयति । Gopika Baburaj 2331207 (चर्चा) १७:०१, ७ मार्च् २०२५ (UTC)
विश्वासस्य च विश्वासभङ्गस्य च दीर्घकालिकसंबंधेषु परिणामाः
विश्वासस्य च विश्वासभङ्गस्य च दीर्घकालिकसंबंधेषु परिणामाः
परिचयः
विश्वासः सर्वेभ्यः स्वस्थसंबंधेभ्यः अत्यन्तं महत्त्वपूर्णं स्तम्भं इति मान्यते, यः अस्ति या अनुपस्थिति या प्राप्तिम् या नष्टं तया एकस्य संबंधस्य दीर्घकालिकता तथा गुणवत्तायाः विषये गम्भीरं परिणामं उत्पद्यते। दीर्घकालिकसंबंधेषु, चाहे किञ्चित् रोमांटिकं, पारिवारिकं, अथवा मैत्रीपूर्णं, विश्वासः भावात्मकं सामीप्यं, स्थिरतां च सम्बन्धं सृजति। यद्यपि, यदा विश्वासः विश्वासभङ्गेन नष्टः जातः, तदा प्रभावः विनाशकारी स्यात्। एषः लेखः दीर्घकालिकसंबंधेषु विश्वासस्य च विश्वासभङ्गस्य च मानसिकपरिणामाणि अन्वेष्टुम्, किमर्थं विश्वासः निर्माणं क्रियते, विश्वासभङ्गं कदाचन घटितं, च चिकित्सा कर्तव्यम् इति परिशीलयति।
दीर्घकालिकसंबंधेषु विश्वासस्य भूमिका
विश्वासः अन्यस्य व्यक्तेः विश्वसनीयता, ईमानदारी, च भावात्मकसमर्थनं इत्येवं परिभाष्यते। संबंधेषु विश्वासः समये समये निरन्तरकृत्येषु, खुले संप्रेषणेषु, च साझा अनुभवेषु विकसितं यच्छति। संबंधे एकः निरन्तरः वृद्धिं प्राप्नोति यदा अन्यः भागी विश्वासे स्थिरं सन्ति, यः ज्ञायते यः अन्यः व्यक्ति स्वकीय भावनात्मकं शारीरिकं च भलांप्रत्ययां रक्षितुं शक्नोति।
मानसिकविज्ञानिज्ञैः उक्तं यत् विश्वासः संबंधेषु निरन्तरं “विश्वास निर्माण” कर्तव्यम्। सामान्यं कार्याणि यथा सत्यता, स्थिरता, पारदर्शिता, च स्नेहः अन्येषां व्यक्तीनां विश्वासं सुदृढं कर्तुम् सहायकं सन्ति। विश्वासः व्यक्तीं सह व्यक्तित्वं प्रकटयितुं सक्षमं यच्छति, जानाति यः तस्याः व्यक्तिगत् भावना च विचाराः रक्षां प्राप्तुम्।
यदा विश्वासः संबंधे स्थाप्यते, तदा सन्देश एकं रचनात्मकं वातावरणं यत्र सहवर्तिनौ व्यक्तित्वं वर्धयितुं संभवति। विश्वासस्य द्वारा सृजितं भावात्मकं सुरक्षा संबंधेषु खुले संप्रेषणं, संघर्षनिवारणं, च गह्वरं भावनात्मकं सम्बन्धं प्रोत्साहितं कर्तव्यम्। विपरीतेन, यदा विश्वासः उल्लङ्घ्यते, तदा परिणामाः संबंधे मानसिकदुःखं च अस्थिरतां उत्पद्यन्ति।
संबंधेषु विश्वासभङ्गस्य प्रकृति
विश्वासभङ्गं जातं यदा एकः व्यक्तिः संबंधे विश्वासे च सुरक्षा प्रतिज्ञां उल्लङ्घयति। विश्वासभङ्गं अनेकेषु रूपेभ्यः प्रकटितं शक्नोति, यथा धोखाधड़ी, कपट, भावात्मकं शोषणं, वित्तीयं धोखं, अथवा उपेक्षा। प्रत्येकस्य प्रमाणे, यः व्यक्तिः विश्वासभङ्गं अनुभूतं, सः एकं गम्भीरं दुखं, निराशां, च विस्मयं अनुभवति।
विश्वासभङ्गस्य भावात्मकं अनुभवः प्रायः शोकस्य समानं वर्ण्यते। यदा विश्वासः भङ्गं जातं, व्यक्तयः आश्चर्यं, क्रोधं, शोकं, च भ्रमं अनुभवन्ति, यः सह आत्ममूल्ये हानिं उत्पद्यते। विश्वासभङ्गस्य भावात्मकं परिणामः त्वरितं च दीर्घकालिकं स्यात्, समयं, मननं, च बोधनं आवश्यकं यः उत्पन्नं कर्तुम् योग्यं।
संबंधेषु विश्वासभङ्गस्य एकः प्रसिद्धं रूपं धोखाधड़ी अस्ति। अनुसंधानानि दर्शयन्ति यत् धोखाधड़ी व्यक्तेः अपमान, क्रोध, च पहचानस्य हानिं उत्पद्यते। तथापि, यः निष्ठां प्रेमे च श्रद्धायाः मूलमान्यं विस्मयितं, व्यक्तिः भविष्ये अन्येषु व्यक्तिषु विश्वासं प्राप्तुम् संकोचं अनुभवति।
विश्वासभङ्गस्य मानसिकपरिणामाः
विश्वासभङ्गस्य मानसिकपरिणामाः गम्भीराः दीर्घकालिकाः च सन्ति। विश्वासभङ्गेः मानसिकपरिणामाः यः सामान्यं रूपेण व्यक्तीनां मध्ये होते:
- विश्वासहीनता – विश्वासभङ्गः प्रायः विश्वासे मूलभूतं विघटनं उत्पद्यते। यद्यपि संबंधे विश्वासभङ्गानन्तरं संबंधे जारी रहता तथापि, विश्वासभङ्गेन पीडितः व्यक्ति भविष्ये विश्वासं स्थापितुम् कठिनं अनुभवति, केवलं संबंधे च अन्येषु व्यक्तिगत् जगति च।
- भावात्मकदुःखः – विश्वासभङ्गेः भावात्मकं परिणामं आत्यन्तिकं अशान्तिं, विषादं च रूपेण प्रकटितं शक्नोति। यः विश्वासभङ्गं अनुभूतं, सः त्यक्तः, निन्दितः, वा निरर्थकः अनुभवति, यः आत्ममूल्ये अवसादं उत्पद्यते।
- चिन्तायाः पुनरावृत्ति – विश्वासभङ्गेः प्रायः व्यक्तिः चेष्टायाः पुनः पुनः विचारयति, भागीः व्यक्तिं कुत्सति वा घटनाः पुनः प्रकटयति। एतेषां चिंतनक्रमाणि दैनिककार्येषु हस्तक्षेपं कर्तुम् च मानसिकपीडां दीर्घकालिकं यच्छन्ति।
- भविष्ये विश्वासभङ्गस्य भयः – यः विश्वासभङ्गं अनुभूतं, सः भविष्ये पुनः विश्वासभङ्गस्य गम्भीरं भयम् अनुभवति, यः अतिरिक्तसतर्कता, ईर्ष्या, च असुरक्षां उत्पद्यन्ति। एषः भयः अन्ये संबंधे पूर्णं विश्वासं स्थापयितुम् मार्गं निराकरोति।
- संलग्नतायाः परिवर्तनं – विश्वासभङ्गः संलग्नतायाः शैलीं गम्भीरं परिवर्तनं कर्तुं शक्नोति। यः व्यक्ति अत्यधिकं संलग्नः रहित्वा भावनात्मकं प्रतिक्रियायुक्तः स्यात्, अन्यः व्यक्ति स्वं सम्पूर्णं व्यक्तित्वं छिप्य च निष्क्रियं स्यात्।
विश्वास पुनर्निर्माणं विश्वासभङ्गानन्तरं
विश्वासभङ्गानन्तरं विश्वास पुनर्निर्माणं कठिनं अस्ति, यद्यपि असंभवं नास्ति। यः प्रयासः यः पीडितः व्यक्तिः च विश्वासभङ्गं कर्तृ भागी यः सः सहर्षेण। प्रत्येकः संबंधः अद्वितीयः अस्ति, किंतु यः कुछं प्रयासः पीडिताः सहयोगः कृते आवश्यकं यः विश्वास पुनर्निर्माणे कर्तव्यम्।
- स्वीकृतिः च उत्तरदायित्वं – उपचारे प्रथमे विश्वासभङ्गं स्वीकर्तुं च कृत्यः क्षमा साधानं यः यः प्रवृत्तिं कर्तुम् यः कर्तव्यम्।
- खुलं संप्रेषणं – विश्वास पुनर्निर्माणे खुलं संप्रेषणं अत्यन्तं महत्त्वपूर्णं अस्ति। दम्पत्यः अनुभवः समझदारी विश्वासभङ्गं उत्तरदायित्वं च चिन्तयन्तु। यः विश्वासभङ्गं पीडितं व्यक्तिः स्वेदं छवि यः अस्पष्टं सत्यं, व्यक्तिः सुनयतु सखेण।
- क्षमायाः अर्पणं – विश्वासभङ्गं कर्तृ व्यक्तिः यः एकं सामर्थ्ययुक्तं क्षमां अपेक्षते, यः यः समझायुक्तं आत्मन्यायः।
- सीमायाः स्थापिति – भविष्ये विश्वासभङ्गेः रोकायाः क्लीरन्तमधुरा सम्पर्के औच्छङ्गकर्षणात।
- मानसिकसाहाय्यं प्राप्तिः – व्यक्ति उपचारस्य मार्गे उपकारकारकं मानसिकसमर्थनं प्रतिपालययन्। यः समस्यां अवसद्य क्तिमार्ग
2331120kavitadeshmukh (चर्चा) १८:०३, ७ मार्च् २०२५ (UTC)
संगठनात्मक व्यवहार
संगठनात्मक व्यवहारः कः अस्ति ?
संगठनात्मकव्यवहारस्य सिद्धान्ताः, समूहे जनाः कथं संवादं कुर्वन्ति इति अध्ययनं, कम्पनीं कुशलतया वा प्रभावीरूपेण वा कार्यं कर्तुं साहाय्यं कर्तुं व्यवसायेषु उपयुज्यते परन्तु ते मुख्यतया मानवसंसाधनदलैः प्रयुक्ताः भवन्ति।
संगठनात्मक व्यवहार उत्पत्ति -
संगठनात्मकव्यवहारस्य अध्ययनस्य मूलं १९२० तमे दशके अस्ति, यदा वेस्टर्न इलेक्ट्रिक कम्पनी इत्यनेन इलिनोय-नगरस्य सिसेरो-नगरे स्वस्य हॉथर्न्-कृतीनां संयंत्रे श्रमिकाणां व्यवहारस्य अधुना-प्रसिद्ध-श्रृङ्खलायाः आरम्भः कृतः
Hawthorne प्रभावः-यत् परीक्षणविषयाणां व्यवहारस्य परिवर्तनं तदा वर्णयति यदा ते जानन्ति यत् ते अवलोकिताः सन्ति---साङ्गठ्यव्यवहारस्य सर्वाधिकं प्रसिद्धः अध्ययनः अस्ति। शोधकर्तारः शिक्षिताः भवन्ति यत् ते विचारयितुं शिक्षिताः सन्ति वा न वा (किं प्रमाणं च) हॉथर्न् प्रभावः मानवव्यवहारस्य विषये तेषां निष्कर्षान् तिर्यक् कर्तुं शक्नोति।
संगठनात्मकव्यवहारः १९७० तमे दशके यावत् शैक्षणिक-अध्ययनस्य क्षेत्ररूपेण अमेरिकन-मनोवैज्ञानिक-सङ्घेन पूर्णतया मान्यतां न दत्तः आसीत् । तथापि, हॉथॉर्न्-संशोधनस्य श्रेयः संगठनात्मकव्यवहारस्य श्रेयः अस्ति यत् संगठनात्मकव्यवहारस्य वैधः अध्ययनस्य वैधक्षेत्ररूपेण श्रेयः दत्तः अस्ति तथा च मानवसंसाधनस्य (HR) प्रोफेस्शनस्य आधारः अस्ति यथा वयम् अधुना जानीमः।
संगठन व्यवहार का विकास -
हॉथर्न्-अध्ययनस्य नेतारः द्वे द्वे कट्टर-संकल्पने आसन्। ते चिन्तयन्ति स्म यत् ते वैज्ञानिकनिरीक्षणस्य तकनीकानां उपयोगं कर्तुं शक्नुवन्ति यत् ते कस्यचित् कर्मचारिणः कार्यस्य परिमाणं गुणवत्तां च वर्धयितुं शक्नुवन्ति, ते च श्रमिकान् विनिमययोग्यसंसाधनरूपेण न दृष्टवन्तः। श्रमिकाः, तेषां मनोविज्ञानस्य दृष्ट्या च अद्वितीयाः इति ते चिन्तयन्ति स्म तथा च कस्याश्चित् कम्पन्योः अन्तः सम्भावितरूपेण फिट् इत्यस्य दृष्ट्या अद्वितीयाः सन्ति।
तदनन्तरं वर्षेषु संगठनात्मकव्यवहारस्य अवधारणा विस्तारिता। द्वितीयविश्वयुद्धात् आरभ्य शोधकर्तारः रसद-प्रबन्धन-विज्ञानस्य विषये ध्यानं दातुं आरब्धवन्तः। १९५० तमे १९६० तमे दशके कार्नेगी-विद्यालयेन अध्ययनं निर्णयनिर्माणस्य एतान् तर्कवादी-दृष्टिकोणान् दृढं कृतवान्।
संगठनात्मकव्यवहारस्य अध्ययनं किमर्थं महत्त्वपूर्णम् अस्ति?
संगठनात्मकव्यवहारस्य अध्ययनेन कश्चन संस्थानः अवगन्तुं शक्नोति यत् तस्य कर्मचारीः परस्परं कथं व्यवहारं कुर्वन्ति, सङ्गठनं च कुर्वन्ति इति। परिणामानां उपयोगेन, संस्थाः परिवर्तनानि कार्यान्वितुं शक्नुवन्ति ये कार्यप्रदर्शनं कार्यक्षमतां च वर्धयन्ति, तथैव कर्मचारीसन्तुष्टिं च सुधरयन्ति। Links/ References - https://www.investopedia.com/terms/o/organizational-behavior.asp https://www.sciencedirect.com/topics/computer-science/organizational-behavior 2331136Shreya (चर्चा) ०४:३७, ८ मार्च् २०२५ (UTC)