सर् अलेक्साण्डर् प्लेमिङ्ग्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर् अलेक्साण्डर् प्लेमिङ्ग्>FRSE, FRS, FRCS(Eng)
जननम् (१८८१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०६)६ १८८१
Lochfield, Ayrshire, Scotland
मरणम् ११ १९५५(१९५५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-११) (आयुः ७३)
London, England
नागरीकता United Kingdom
देशीयता Scottish
कार्यक्षेत्राणि Bacteriology, immunology
मातृसंस्थाः Royal Polytechnic Institution
St Mary's Hospital Medical School
Imperial College London
विषयेषु प्रसिद्धः Discovery of penicillin
प्रमुखाः प्रशस्तयः Nobel Prize in Physiology or Medicine (1945)
हस्ताक्षरम्


स्वीडन्-देशस्य महाराजतः "नोबेल्"पुरस्कारं प्राप्नुवन् अलेक्साण्डर् प्लेमिङ्ग्
ऐस्लेण्ड्-देशस्य मूल्याङ्के अलेक्साण्डर् प्लेमिङ्गस्य चित्रम्

(कालः – ०६. ०८. १८८१ तः ११. ०३. १९५५)

एषः सर् अलेक्साण्डर् प्लेमिङ्ग् (Sir Alexander Fleming) जीवनिरोधकस्य संशोधकः । अयं सर् अलेक्साण्डर् प्लेमिङ्ग् १८८१ वर्षे अगस्टमासस्य ६ दिनाङ्के स्काट्लेण्ड्-देशस्य कस्मिंश्चित् कुग्रामे जन्म प्राप्नोत् । तस्य पिता कश्चित् निर्धनः कृषिकः आसीत् । निर्धनत्वात् एषः सर् अलेक्साण्डर् प्लेमिङ्ग् अधिकं शिक्षणं प्राप्तुं न शक्नोति स्म । किन्तु तस्य भाग्यं सम्यक् आसीत् । बाल्ये तस्य जीवने प्रवृत्ता काचित् घटना तस्य जीवनस्य दिक् एव पर्यवर्तयत् । सः सर् अलेक्साण्डर् प्लेमिङ्ग् कदाचित् कस्यचित् धनिकस्य वाटिकायां कार्यं कुर्वन् आसीत् । तदा नातिदूरे विद्यमानात् तडागात् कश्चन शब्दः पुनः पुनः श्रुतः । सः कः शब्दः इति ज्ञातुम् एषः सर् अलेक्साण्डर् प्लेमिङ्ग् तडागस्य समीपम् अगच्छत् । तत्र तडागे कश्चन बालः पतितः आसीत् । एषः सर् अलेक्साण्डर् प्लेमिङ्ग् उत्तमः तरणपटुः अपि आसीत् । अतः सः तं बालकम् अरक्षत् । एतं विषयं ज्ञातवान् तस्य बालकस्य पिता एतं सर् अलेक्साण्डर् प्लेमिङ्गं गृहम् आहूय सत्कारम् अकरोत् । अग्रे अपि किमपि साहाय्यम् आवश्यकं चेत् मां पृच्छतु इत्यपि अवदत् । तदा एषः सर् अलेक्साण्डर् प्लेमिङ्ग् निस्सङ्कोचं “मया वैद्येन भवितव्यम्” इति अवदत् । अस्य सर् अलेक्साण्डर् प्लेमिङ्गस्य निर्धनत्वम् अवगत्य सः धनिकः वैद्यशिक्षणस्य आनुकूल्यम् अकल्पयत् । एवं प्रकारेण १९०८ वर्षे एषः सर् अलेक्साण्डर् प्लेमिङ्ग् वैद्यपदवीं प्राप्नोत् । तस्य शिक्षणस्य व्यवस्थां कृतवान् यः सः अग्रे इङ्ग्लेण्ड्-देशस्य प्रधानी यः अभवत् तस्य विन्स्टर् चर्चिलस्य पिता ।

एषः सर् अलेक्साण्डर् प्लेमिङ्ग् वैद्यपदव्याः प्राप्तेः अनन्तरं रोगकारकाणां ब्याक्टीरियाणाम् अध्ययने रतः अभवत् । १९२८ तमे वर्षे लण्डन्-नगरस्य सैण्ट्-मेरीस्-वैद्यालयस्य प्रयोगालये प्रयोगनिरतः आसीत् । ब्याक्टीरियाः ’डिप्तीरिया’, ’न्युमोनिय’, ’मेनिन् जैटिस्’ सदृशाणां रोगाणाम् औषधं भवेयुः वा इति प्रयोगं कुर्वन् आसीत् । तदवसरे सः कदाचित् पीनसेन पीडितः आसीत् । तदा अपि रोगकारकाणां ब्याक्टीरियाणाम् अध्ययनं कुर्वन् आसीत् । तदा अकस्मात् नासिकातः एकं बिन्दुमात्रं सिङ्गाणं तेषां ब्याक्टीरियाणाम् उपरि अपतत् । प्रयोगः नष्टः इति मत्वा सः सर् अलेक्साण्डर् प्लेमिङ्ग् तं प्रयोगं तत्रैव त्यक्त्वा गृहम् अगच्छत् । सप्ताहानन्तरं यदा स्वस्थः अभवत् तदा पुनः प्रयोगालयं प्रत्यागतः । तदा तेषां ब्याक्टीरियाणाम् उपरि “बूस्ट्” वर्धितम् आसीत् । एषः सर् अलेक्साण्डर् प्लेमिङ्ग् तत् न क्षिप्तवान् । तदपि सूक्ष्मदर्शकेण पर्यशीलयत् । तदा तेन अवलोकितं यत् यत्र बूस्ट् वर्धितम् आसीत् तत्र ब्याक्टीरियाः एव न आसन् । पुनः यदा सूक्ष्मरूपेण पर्यशीलयत् तदा तत्र वर्धितं सुपिष्टकादीनाम् उपरि वर्धमानं शिलीन्ध्रम् इति ज्ञातम् । तेन बूस्ट् इत्याख्येषु ब्याक्टीरियानाशस्य शक्तिः अस्ति इति अवगतम् । एषः सर् अलेक्साण्डर् प्लेमिङ्ग् तान् बूस्ट् इत्याख्यान् “पेनिस्लियम्” इति अवदत् । ततः प्राप्यमाणं जीवनिरोधकं “पेनिसिलिन्” इति च अवदत् । ब्याक्टीरियाः ’डिप्तीरिया’, ’न्युमोनिय’, ’मेनिन् जैटिस्’ सदृशाणां रोगाणाम् औषधं भवेयुः वा इति पुनः पुनः मूषकाणां, शशाणां कृते सूच्यौषधं दत्त्वा परीक्षाम् अकरोत् । तेषां मूषकाणां, शशाणां च रोगः अपगतः ।


एषः सर् अलेक्साण्डर् प्लेमिङ्ग् प्रथमस्य महायुद्धस्य समये रायल्-आर्मि-मेडिकल्-कोर् प्रविष्टवान् । रोगाणूनां विरुद्धस्य युद्धे “लैसोजेम्” नामकाणां ब्याक्टीरियाणां नाशकं किञ्चित् "प्रोटीन्" संशोधितं १९२२ तमे वर्षे । निरन्तरं कृतेन प्रयोगेण अयं सर् अलेक्साण्डर् प्लेमिङ्ग् पेनिसिलिन् श्वेतरक्तकणान् न नाशयति इत्यपि संशोधितवान् । एतान् सर्वान् अपि विषयान् १९२९ तमे वर्षे “लान्सेट्” नामिकायां पत्रिकायां प्राकाशयत् । तदनन्तरं प्रयोगान् कर्तुं तस्य समीपे धनाभावः आसीत् । तदर्थं प्रयोगान् तत्रैव त्यक्तवान् । तदनन्तरं १९३९ तमे वर्षे ड्ब्ल्यु. हेच्. फ्लोरि तथा डा. इ. बि. चैन् इत्याख्यौ पुनः पेनिसिलिन् विषये प्रयोगान् आरब्धवन्तौ । १९४१ तमे वर्षे एतत् पेनिसिलिन् कस्यचित् आरक्षकस्य अस्वास्थ्यं प्रथमवारं सम्पूर्णतया निवारयत् । यद्यपि अनन्तरं पेनिसिलिन् आवश्यकता आसीत् तथापि तस्य अभावः आसीत् । द्वितीयस्य महायुद्धस्य समये तस्य पेनिसिलिन् आवश्यकता अत्यधिका अभवत् । अमेरिकादेशस्य विज्ञानिनः उद्यमपतयः च महता प्रमाणेन पेनिसिलिन् उत्पादनम् आरब्धवन्तः । १९४४ वर्षावसरे ट्न् परिमितेन पेनिसिलिन् युद्धप्रदेशं प्रति प्रेषितम् । १९४५ तमे वर्षे ड्ब्ल्यु. हेच्. फ्लोरि तथा डा. इ. बि. चैन् इत्येताभ्यां सह अयं सर् अलेक्साण्डर् प्लेमिङ्ग् अपि “नोबेल्” पुरस्कारेण सम्मानितः । एषः सर् अलेक्साण्डर् प्लेमिङ्ग् ७४ तमे वयसि १९५५ तमे वर्षे मार्चमासस्य ११ दिनाङ्के इहलोकम् अत्यजत् ।