सिखमतम्
दिखावट
(सिक्खमतम् इत्यस्मात् पुनर्निर्दिष्टम्)
| सिखमतस्य गुरवः एवं भक्ताः |
|---|
| सद्गुरुः नानक देव · सद्गुरुः अङ्गद देव |
| सद्गुरुः अमर दास · सद्गुरुः राम दास · |
| सद्गुरुः अर्जन देव ·सद्गुरुः हरि गोविन्द · |
| सद्गुरुः हरि राय · सद्गुरुः हरि कृष्ण |
| सद्गुरुः तेग बहादुर · सद्गुरुः गोबिन्द सिंह |
| भक्तः कबीर · शेख फरीद |
| भक्तः नामदेव |
| धर्मग्रन्थाः |
| आदि ग्रन्थ साहिब · दशमग्रन्थः |
| सम्बन्धितविषयाः |
| गुरद्वारा · चण्डी ·अमृतम् |
| लङ्गर · खालसा पन्थ |
सिक्खमतम् (पञ्जाबी: ਸਿੱਖੀ) इति किञ्चन मतं विद्यते । अस्य मतस्य प्रवर्तकः गुरुनानकः ।
सिखगुरूणां समयः
[सम्पादयतु]