सुनामी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
त्सुनामी एतया सुमात्राद्वीपे कृतं महती हानि:।

त्सुनामी इति काचित् समुद्रजलस्य एका दीर्घा घातका च श्रुंखला। त्सुनामी भूकम्पेन ज्वालामुख्या वा भूता समुद्रजलस्य धूता। त्सुनामी साधारणत: भूकम्पेन पश्चात् आगच्छति। त्सुनामी इति जपानीभाषायां द्विशब्दानां सन्धि:। त्सु इति शब्दस्य अर्थ: द्वीप: नामी इति शब्दस्य अर्थ: ऊर्मि: च। त्सुनामी एनया कृतं ऊर्म्या: च समुद्रस्य ऊर्मय: च नैव तुल्या:। त्सुनामी एतया: तरंगा: अतीव उच्चानि लम्बानि च। एता: ऊर्मय: सामान्या: वा उत्तुंगा: वा दृश्यते। अधुना नैके प्रकारै: त्सुनामी ऊर्म्या: संशोधनं शक्यम् अभवत्। कस्मिन्नपि क्षेत्रे यदि भूकम्प: समुत्पतित: तर्हि त्सुनामी तरंगै: काचिद्धानि: भवति वा न वा एतेषां पूर्वसूचनापि दीयते। विविधै: प्रकारै: सूचना: ददित्वा अपि त्सुनामी ऊर्मीनां निष्कासनं न करणीय:। तदा त्सुनामी एका महती विपत्ति:। २००४ तमॆ ख्रिस्तवर्षे भूता त्सुनामी अतीव हानिकारका अभूत्। अधुना संशोधकानां चिन्तनीय: विषय: यत्- दीर्घा: दृढा: भूकम्पै: न च त्सुनामी समुत्पन्ना किन्तु अबलाढ्यै: भूकम्पै: तु हानि: भवति- किं युक्तमेतत्?

इतिहास:[सम्पादयतु]

१७७९ तमॆ त्सुनामीग्रस्ता: रशियना: व्यापारय: जपानदेशे अक्केशी इति क्षेत्रम् अभित: जपानदेशस्य नागरिकाणां साहाय्यं प्रतियच्छिता:

ग्रीसदेशे थुसाइडेसिस नाम क: अपि इतिहासकार: अभवत्तेन च ४२६ तमॆ ख्रिस्तपूर्वे त्सुनामी कृते एषा सामुद्रिक-भूकम्पेन जाता इति विचार: प्रस्तुत:। एष: महोदयेन प्रस्तुत: विचार:-

The cause, in my opinion, of this phenomenon must be sought in the earthquake. At the point where its shock has been the most violent the sea is driven back, and suddenly recoiling with redoubled force, causes the inundation. Without an earthquake I do not see how such an accident could happen.

अर्थात्-

मम भूमिकया एतस्या: आपत्या: कारणं भूकम्प: स्यात्। यं बिन्दुम् अभित: भूकम्पस्य वेदना अतीव तीव्रा तस्य एव बिन्दोरुपरि समुद्रतरंगा: उड्डयन्ति। द्विशक्त्या समुद्रं हानि: लभते। मम दृष्ट्या तु भूकम्पेन विना एषा हानि: अशक्या एव।

रोमदेशे अम्मालिनस मारसेलस(रेस गेस्तान्तर्गतं २६।१०।१५-१९) इति नाम्न: इतिहासकारेण त्सुनामी एतस्या: कारणं संशोधित:।यदि जपानदेश: त्सुनामी विपत्त्या: सर्वाधिक: पीडित: देश: तर्हि सुमात्राद्वीपे आगता २००४ तमॆ ख्रिस्तवर्षस्य त्सुनामी सर्वाधिका हानिकारका भूता। एतया २,३०,००० मृत्यव: अभवत्।

समुद्रतीरे आगता: त्सुनामी तरंगा:

त्सुनामी तरंगाणां विशेषता[सम्पादयतु]

समुद्रतीरस्य समीपे आगता तरंगाणां उच्चता वर्ध्यते।

त्सुनामी तरंगा: द्विकारणयो: हानि: कुरुत:।प्रथम: यत्- जलस्य अतीव दीर्घ: जाड्य: च व्यापकता। द्वितीय: च यत्- अतीव आक्रामकया शक्त्या आगता: तरंगा:।सामान्या: तरंगा: २ मीटर तरंगा: अस्ति तर्हि त्सुनामी तरंगा: १५ मीटर वा उचिता: वा अस्ति। त्सुनामी इति विपत्त्या: बहव: कारणा: अस्ति किन्तु अत्र ते न उपलब्धा:। आंग्लभाषायां विकिपीडिया तेषां योग्य: मार्गदर्शन: करोति।

त्सुनामी विपत्तय:[सम्पादयतु]

त्सुनामी अधिसूचनाया: चिह्न:
क्र। आपत्ति: नाम स्थान: दिनांक:(ख्रिस्ताब्दे) भूकम्पस्य तीव्रता
कस्काडीया त्सुनामी वैकुवरद्वीपा:, कनाडा २६ जानेवारी, १७०० तमे ९।०
होएई त्सुनामी होएई, कोची प्रभागे, जपान २६ ओक्टोबर,१७०७ ८।४
पश्चिम होक्काईडो त्सुनामी पश्चिम होक्काईडो, जपान २९ ओगस्ट, १७४१
महती लिस्बोन त्सुनामी लिस्बोन, पोर्तुगल १ नोवेम्बर, १७७५ ८।५-९।०
महती याएयामाद्वीपा: त्सुनामी याएयामाद्वीपा:, ओकिनावा, जपान ४ अप्रैल, १७७१ ७।४
उनझेन पर्वता: त्सुनामी उनझेन पर्वता:, नागासाकी प्रभाग:, क्युशू, जपान २१ मे, १७९२(ज्वालामुखी तु फेब्रुवारी तमे प्राभूता) ६।४
सुमात्रा त्सुनामी सुमात्राद्वीप:, इंडोनेशिया २५ नोवेम्बर, १८३३ ८।८-९।२
आन्सेई महती त्सुनामी आईची प्रभाग:, शिझोऊका प्रभाग:, वाकायामा प्रभाग: एहिमे प्रभाग: च अनुक्रमेण ४ नोवेम्बर, ५ नो।, ७ नो। च, १८५४ ८।४-७।४
आन्सेई त्सुनामी एडो, जपान १८५५ तमॆ ७।०

--Kaushalskaloo (चर्चा) ११:२८, १३ एप्रिल् २०१२ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सुनामी&oldid=470371" इत्यस्माद् प्रतिप्राप्तम्