सुनिधि चौहान्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सुनिधि चौहान[सम्पादयतु]

बाल्य जीवनंं[सम्पादयतु]

सुनिधि चौहान् भारतस्य सुप्रसिद्धा गायिका । सा बालिवुडक्षेते बहु गीता: गायति | हिन्दीभाषायाः अनेकानि गीतानि गीतवती अपि च भारतीयासु अनेकासु भाषासु अगायत् । तत: परम सा मराठीी, कन्नड़, तमिल, तेलुगु, बंगाली, असमिया, गुजराती च भाषासु च २००० गीतानि अगायत्। भारतदेशस्य नई दिल्ली, यत्र १९८३ तमे वर्षे अगस्त मासस्य १४ दिने सुनिधि चौहान गायिकाया: जन्म अभवत् | दुष्यन्त कुमार चौहान एतस्या: पिता अस्ति | एतस्या: माता नाम अपरिचित: अस्ति | सुनेहा चौहान एतस्या: सहोदरी अस्ति | एषा चत्वारि प्राये गीता गापन आरम्बितवती| सुनिधि अष्ठादश पराये बॉबी खान इति प्रभन्दनिर्देषक: नर्तक: च विवाह: अकरोत् | एक वर्ष अनन्तरे विवाहस्य लोपायति | एतस्या: प्रथम गीता 'लडकी दीवानि देखो ' इति आसीत|

व्रुत्ति जीवनंं त[सम्पादयतु]

Sunidhi Chauhan MLTR concert

एतस्या: बहु प्रसिद्ध गीता: - ' मेहेबूब् मेरे ', ' धूम मचाले ', ' कैसी पहेली ', ' दीदार दे ', 'बीडी ', ' सोनिये ', 'आजा नाचले ', ' संजनाजि वारि ', दानस् पे चान्स ', 'शील कि जवानी ', ' उदि ', 'कमलि ', ' ऐ वतन ', ' हल्का हल्का ', ' थोडा थोडा प्यार ', 'हे शोना ', ' गर्ल्स लैक् टु स्विन्ग ', ' देसी गर्ल ', ' छलिय ', ' रात के धैयी बजे ' इत्यादि प्रसिद्ध हिन्दी गीता: अस्ति | एतस्या: बहु प्रसिद्ध कन्नड गीता: - ' कुनिदु कुनिदु बारे ', ' येलु बण्णद ', ' नन्नुसिरु ', ' कुनि कुनि ', ' अन्दाजे सिगुत्तिल्ल ', 'चुकु बुकु रैलु ', ' कन्नड मन्निन ', 'कन्नले ', ' कनसो इदु ', ' नानागिन्त यारु ', 'हुन्गामा ', ' गन्दसु होरगडे ', 'जोक जोक ' इत्यादि प्रसिद्ध कन्नद गीता: अस्ति | सुनिधि " इण्डियन इडोल् ", " दिल् है हिन्दुस्तानी ", " द वोइस् ", " द रेमिक्स " इत्यादि इत्यादि कार्यक्रमस्य न्यायाधीशा आसीत् | सुनिधि "स रि ग म प " ,"इन्डियन् ऐडल् " ," एक्स् फ़ाक्टोर्" ,"वोइस् आफ़् इन्डिया " इत्यादि कार्यक्रमस्य न्यायाधीश: आसीत् | भारतस्य प्रसिद्धा गदिनपत्रिका टैम्स् म्यागजिन् आफ़् मुम्बई इति प्राशंसत् |

Sunidhi Chauhan Voice India

प्रमुखप्रशस्तयः[सम्पादयतु]

फ़िल्मफ़ेयर अवॉर्ड्स – २००७ - बेस्ट फ़ीमेल् प्लेबैक सिंगर - ' बीडी '

फ़िल्मफ़ेयर अवॉर्ड्स - २०११ - बेस्ट फ़ीमेल् प्लेबैक सिंगर - ' शीला कि जवानी '

Sunidhi Big Star Award

ऐइफा (IIFA) अवॉर्ड्स - २००५ - बेस्ट फ़ीमेल् प्लेबैक सिंगर - 'धूम मचाले '

मिरची मुजिक अवॉर्ड्स फ़ोर् लिस्तेनेर्स चोइचे -२०११ - ' शीला कि जवानी '

ऐइफा (IIFA) अवॉर्ड्स - २००७ - बेस्ट फ़ीमेल् प्लेबैक सिंगर- ‘बीडी '

ज़ी सिने अवॉर्ड्स – २००५- बेस्ट फ़ीमेल् प्लेबैक सिंगर - 'धूम मचाले '

मिरची मुजिक अवॉर्ड्स फ़ोर् लिस्तेनेर्स चोइचे - २०१२ - ' इश्क़् सूफ़ियाना '

गिल्ड् अवॉर्ड्स फ़ोर् बेस्ट फ़िमेल् प्लेबैक सिंगर -२०११ - ' शीला कि जवानी '

ज़ी सिने अवॉर्ड्स - २००१- बेस्ट फिमेल प्लेबैक सिंगर- "सुरज् हुआ मर्धम्"

"https://sa.wikipedia.org/w/index.php?title=सुनिधि_चौहान्&oldid=471228" इत्यस्माद् प्रतिप्राप्तम्