सूरणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सूरणसस्यम्
नारिकेलपर्णेन निर्मितेषु स्यूतेषु पूरितानि सूरणानि
सूरणपुष्पम्
वन्यसूरणस्य सस्यम्

एतत् सूरणम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् सूरणम् आङ्ग्लभाषायां Elephant foot yam इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Amorphophallus paeoniifolius इति । एतत् सूरणं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, दाधिकम् इत्यादिकं निर्मीयते ।

"https://sa.wikipedia.org/w/index.php?title=सूरणम्&oldid=345559" इत्यस्माद् प्रतिप्राप्तम्