सूरा अल-नास

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

 

सूरा अल नास कुरआन शास्त्रस्य चतुर्दशोऽधिक शततमोऽध्यायः अस्ति। अस्य मदीना नगरे अवतीर्णः अघटत्।

سورۃ ٱلنَّاس

पाठोच्चारणम्[सम्पादयतु]

  بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيم

विसमिल्लाहिर राहमानिर राहीम।

  قُلْ أَعُوذُ بِرَبِّ ٱلنَّاسِ 1क़ुल अऊजु विराव्विन नास।

  مَلِكِ اِ۬لنَّاسِ 2 मालिकीन् नास।

  إِلَٰهِ اِ۬لنَّاسِ 3इलाहिन् नास।

  مِن شَرِّ اِ۬لۡوَسۡوَاسِ اِ۬لۡخَنَّاسِ 4 मिन शार्रिल ओयस ओयासिल खन्नास।

  اِ۬لَّذِے يُوَسۡوِسُ فِے صُدُورِ اِ۬لنَّاس 5 अल्लाज़ी य्युओयासू य्यिसु फी सुदुरिन नास।

  مِنَ اَ۬لۡجِنَّةِ وَالنَّاسِ 6 मिनाल जिन्नाति ओया अन नास।

 

अर्थः[सम्पादयतु]

1 भाषस्व, अहम् आश्रये मनुष्यानां प्रतिपालकम्,

2 "मनुष्यानां सम्राजम्,

3 "मनुष्यानां इलाहम्*,

4 "प्रतिघातकस्य कुमन्त्रकस्य अनिष्टात्,

5 "यः कुमन्त्रयते मनुष्यानां मस्तिष्केषु,,

6 "दानवेभ्यः मनुष्येभ्यः च।"

इलाह शव्दस्य अर्थः, ईश्वरः देवः वा भवति[१][२]

पश्यन्तु च[सम्पादयतु]

सन्धर्भानि[सम्पादयतु]

 

  1. https://www.islamicfinder.org/quran/surah-an-naas/1/?translation=hindi-muhammad-farooq-khan-and-muhammad-ahmed
  2. https://hidayahnetwork.com/surah-asr/
"https://sa.wikipedia.org/w/index.php?title=सूरा_अल-नास&oldid=483425" इत्यस्माद् प्रतिप्राप्तम्