स्टीव् इर्विन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्टीव् इर्विन्
२००५ तमे वर्षे आस्ट्रेलियादेशे स्टीव् इर्विन्
जन्म स्टीफेन् राबर्ट् इर्विन्
(१९६२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-२२)२२ १९६२
एसेण्डन्, विक्टोरिया, आस्ट्रेलिया
मृत्युः ४ २००६(२००६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ९-०४) (आयुः ४४)
Batt Reef, Queensland, Australia
मृत्योः कारणम् स्टिन्ग्रे अपघातः
शान्तिस्थानम् Australia Zoo Edit this on Wikidata
देशीयता आस्ट्रेलिया Edit this on Wikidata
अन्यानि नामानि दि क्रोकोडैल् हण्टर्
वृत्तिः प्रकृतिज्ञः
प्राणिशास्त्रज्ञः
परिसरप्रेमी
दूरदर्शने निरूपकः
सक्रियतायाः वर्षाणि १९९७-२००६
Notable work दि क्रोकोडैल् हण्टर्
भार्या(ः) टेरी इर्विन्
अपत्यानि बिन्दि इर्विन् (ज १९९८)
राबर्ट् क्लारेन्स् इर्विन् (ज २००३)
जालस्थानम् Australia Zoo

स्टीफन् राबर्ट् स्टीव् इर्विन् (Stephen Robert "Steve" Irwin) (२२ फेब्रवरि १९६२ - ४ सेप्टेम्बर् २००६) "क्रोकोडैल् हण्टर्" इति प्रसिद्धः । एष वन्यमृगविशेष-दूरदर्शनवाहिन्यां प्राणिजीवनविषये जनान् बोधयति स्म । अयं दूरदर्शने प्रसार्थमारेन् " क्रोकोडिल हुन्तेर् डेरिस्" इति धारवहिन्ये जगतप्रसिद्धः जातः। एषः अन्थ्रस्त्रिय स्तेर् प्राणीशास्त्रम् अधिक्र्त्य अनेक धारवाहिकान् अकरोत् भार्याय टेरी सह तौ दम्पति औस्त्रलिय देशे ऎकम् म्र्गालयम् दत्तकरूपेण स्वीक्रुत्य , तस्य निर्वहम् क्रतवन्तौ।

२००६ तमे वर्षे सेप्टेम्बेर् मास्य ४ दिनाके याद सः जलमध्ये "ऒकेअन्स् डेड्लिऎस्ट " इति नामकम् चित्रम् चित्री कर्तुम् जलामध्ये आसीत् तदा मत्स्यस्य कण्टक घतेन म्रुतः अभवत् ।अतः 'ड सेअषेपेर्ड् ' नौकः म्य् स्टेव इर्विन् यस्याम् नौकायाम् स्टेव् महोदय आसीत् , ताम् नौकाम् 'म्य् स्टेव् इर्विन् ' इति नाम प्रदानेन गौरवम् दत्तम्।

जन्म बाल्यञ्च[सम्पादयतु]

इर्विन् महोदयस्य जन्म तस्य मतुः ज्न्मदिवसे अभवत् । पितु; नाम बोब् मातुः लय्न् । तस्य ज्न्मस्तनम् मेल्बोर्न्र । १९७० तमे वर्षे यद सः ८ वर्षः बालः आसीत तदा माता पित्रुभ्यम् सह क़्उईन्स्लन्ड ईति प्रदेशे गतवान्। तत्रैव लन्द्स्बोर्घे सट्टे शालयाम् , कलोउन्द्र सटेट् प्रौडशालाय विध्याभ्यसाम् च अकरोत्। स्टेव महोदयस्य पित सर्पशस्त्रज्नः आसीत् , माता च प्रणीनाम् विशये दयगुनवति आसित्।

विवाहः कुटुम्बञ्च[सम्पादयतु]

१९९१ तमे वर्षे स्टेव महोदयः अमेरिकन् देशस्य प्रक्रुति प्रियम् टेर्रि रैनेस् इति महोदयन् मिलितवान्। तदन्तरम् तया सह विवहः अभवत्। तयोः एका पुत्री एका पुत्र च अभवताम्। पुत्रिया नामा बिन्डी सु पुत्रस्य नाम रोबेरट्।

क्रोकोडिले हुन्टर्[सम्पादयतु]

औस्त्रलिअ देशस्य दूरदर्षनवहिन्यम् १९९६ तमे वर्षे एतत् दारवहिक प्रदर्शनम् आरम्भम् अकरोत् । अनन्तर वर्षे उत्तर अमेरिक देशस्य दूरदर्षन वाहिनि अपि आरब्दम्। एत्त प्रदार्शनम् विश्वे १३० देशे प्रसिद्धम् अभवत्। इर्विन् महोदयस्य उत्सह; विवरण शऎली , तस्य आभुशणम् , पुनः पुनः उपयुज्यमानम् "क्रिऎक्केय्" इति पदम् प्रसीद्धम् जातम्।

निधनम्[सम्पादयतु]

२००६ तमे वर्षे सेप्तेम्बेर मास्य ४ दिने यद सः पोर्ट् दोउग्लस् समीपे बट्ट रीफ़् इति प्रदेशे समुद्र मध्ये यदा सः मत्स्यानाम् सम्षोदनत्र्तम् तरणम् कुरुवन् आसीत् तदा स्टिङ रे इति मत्स्यस्य प्रुष्टभगः तस्य ह्रुदय प्रदेशे स्प्रुष्टः । अनेन तस्य निधनम् अभवत्। तदा सः ४४ वर्षीयः आसीत्।

"https://sa.wikipedia.org/w/index.php?title=स्टीव्_इर्विन्&oldid=359317" इत्यस्माद् प्रतिप्राप्तम्