हम्पी नगरस्य संस्कृति

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

हम्पी चरित्रं[सम्पादयतु]

हम्पी विजयनगरस्य होसपेते जिल्लस्य समीपे अस्ति | विजयनगर साम्राज्य: कर्नाटक राज्यस्य एक नगर अस्ति| यः अनेक रज्यकथाः, घतनानि च समुत्पद्यते | इत्यः विषये यः स्थलः एक प्राचीन इतिहास स्थलः अस्ति | हम्पी, विजयनगर साम्राज्यस्य राजधानी आसीत् | विजयनगर साम्राज्यः तस्य सर्व राज्यकार्या: हंपेः १४ - १६ शतमाने सम्विधनम् अकुर्वन् | यः स्थलस्य प्राथमिक नाम 'पम्पा' आसीत् | तुङ्गभद्रा नदी हंपेः समीपं वहति |

विजयनगर साम्राज्यस्य नृपः कृष्णदेवराय अभवत् | कृष्णदेवरायस्य राज्ये एक प्रसिद्ध राजयः आसीत् | सः तस्य प्रजानां अति उत्तम उपचारं , रक्षां च अकुर्वः | यः राज्यस्य जनाः सर्वदा अनन्दपुर्व , धनिकाः आसीत् | हम्पी स्तलः कृष्णदेवराय साम्राज्यस्य एक व्यपरस्थलाः आसीत् | हम्पी नगरे अनेकः वस्तुणां अभिघति | कृष्णदेवरायः तस्य अदिकारस्य समये हम्पी नगरं एक संवाहअथाने अकरोत् | हम्पी नगरस्य आपणे अति प्रसिद्ध , सामान्य च वस्तुणां स्वर्ण , वज्र , ताम्र च आसीत | अद्य लौकिक समये स्वर्ण , वज्र , ताम्र च वस्तूणि बहुमूल्यं अस्ति | केवलं धनिक जनाः यः अमूल्य वस्तुणां क्रेतुं शक्यः | किन्तु कृष्णदेवराजस्य विराज्ये ये सर्वे अमूल्य वस्तुनि अति नीच मूल्ये अप्राप्तवान् |

हम्पी-नगरे सम्प्रति अनेकानि ऐतिहासिक स्थलानि सन्ति | तत्र केचन नष्टाः भवन्ति केचन अद्यापि स्थिताः सन्ति | प्रत्येकं स्थानं आधिकारिकं, सामाजिककर्यर्थं च उपयुज्यते स्म | विरूपाक्षमन्दिरं प्राचीनतमं तीर्थम् आसीत् । तत्र बहवः लघुमन्दिराणि, जलभण्डारणं, सामुदायिकपाकशाला, आपणं च आसीत् | तत्र दुर्गा, शिव, पम्पा देवी, नन्दी इत्यादीनां मन्दिराणि सन्ति ते सर्वे ११ शताब्द्यां निर्मिताः आसन् | वित्तलमन्दिरं सर्वेषां विजयनगरराजानाम् पवित्रं तीर्थम् आसीत्। ते अत्र बहूनि पुण्य अभ्यासानि अकुर्वन्। इदं मन्दिरं भगवतः कृष्णस्य सम्मानार्थं निर्मितम् अस्ति तथा च गरुडरथस्य उपरि स्थितम् अस्ति। हजार राम मन्दिरं इति स्थानेषु बहूनि अर्भानि अस्ति यत् विध्वस्तम् आसीत् किन्तु अद्यत्वे अपि वयं सुन्दरं स्थापत्यं द्रष्टुं शक्नुमः। अस्मिन् स्थले मन्दिरस्य अन्तः बहिः च विस्तृताः कलाकृतयः सन्ति । तत्र रामायणमहाभारतस्य दृष्टान्तः आसीत् तथा च होली, दीपावली, महानवमी इत्यादयः अनेके हिन्दु उत्सवाणि आसन् ।पट्टाभिराम मन्दिर सर्वेषां सांस्कृतिक-आर्थिक-क्रियाकलापानाम् केन्द्रम् आसीत् । तस्य विशालं प्राङ्गणं आसीत् यस्य परितः ऊर्ध्वं गोपुरम् आसीत्। मुख्यतया सर्वेषां जनानां कृते विशेषेषु अवसरेषु एकत्र भोजनं कर्तुं स्थानरूपेण उपयुज्यते स्म ।

विजयनगर साम्राज्यस्य समाजः जाति व्यवस्था अनुसरे द्विधा आसीत् | चतुर्वर्गेषु विभक्तम् आसीत् | ते विप्रुलु राजुलु मतिकरतलु नलवजातिवरु च आसीत् | पुरोहित गुरुवृत्तिम् च अनुसृत्य ब्राह्मणाः | ते राज्ञः दरबारस्य मन्त्रदाताः आसन्, प्रशासनस्य अपि महत्त्वपूर्णः भागः आसीत् | राजलु वा रचवलु वर्गः राज्यरक्षणकार्ये व्यस्तः आसीत् । ते युद्धे शस्त्रे च उपशिक्षितः आसन्। उच्चसेनापतयः राजनैतिकनिर्णयेषु राज्ञः साहाय्यं कुर्वन्ति स्म | वैश्य वर्गस्य जनाः राज्यस्य अन्तः व्यापारे अतीव संलग्नाः आसन्।ते कच्चामालस्य आयातं समाप्तवस्तूनाम् निर्यातं च कुर्वन्ति स्म। तेषां लेखाशास्त्रे व्यापारे च अति उत्तम ज्ञानम् आसीत् | शूद्राः मुख्यतया खेतः कार्य कुर्वन्ति स्म । ते अन्ये बहवः कार्याणि कृतवन्तः यथा हस्तिनखाः, सम्मार्जन, समाजस्य उच्च वर्गस्य सेवा:। तस्मिन् काले देवदासी संस्कृतिः अतीव प्रचलिताः आसीत् । ते अतीव सम्मानिताः आसन्, तेषां परिश्रमस्य कारणात् राजानः अनुदानं, उपहारं च अपि प्राप्नुवन्ति स्म ।तेषु कालेषु सती प्रचारः अतीव प्रचलितः आसीत् । विधवाणां विजयनगर साम्राज्यस्य शासनकाले आदरपूर्वकं व्यवहारः कृतः आसीत् । ते पुनः विवाहं कृत्वा सुखी जीवनं यापयितुं प्रोत्साहिताः आसन्। अल्लासनी पेड्डनः स्वस्य मनुचरितम् ग्रन्थे विजयनगर समाजस्य जनानां जीवन-स्थिति विषये लिखति।

१५६५ तमे वर्षे राजा आलियारामरायस्य शासनकाले सुल्तानानां समूहेन विजयनगर साम्राज्यस्य विरुद्धं युद्धं कृतम् । एतत् युद्धं तालिकोटा-युद्धम् आसीत् । सुल्तानः आगत्य राजा आलियारामरायस्य वधं कृत्वा राज्यं गृहीतवन्तः। ते न केवलं शासनार्थं अपितु तस्य सर्वाणि साधनानि दरिद्री कर्तुं राज्यं गृहीतवन्तः ।ते सुवर्णं, रत्नानि, धनम् इत्यादीनि सर्वाणि बहुमूल्यानि साधनानि अपहृतवन्तः। ते हम्पी-नगरस्य सुन्दराणि स्थलानि तस्य परितः च स्थलानि अपि नष्टवन्तः । स्थानस्य नाश: एतत् ६ मासान् यावत् अचलत्।अन्ते न तत्र निवासिनः पुनः निवसन्ति स्म परित्यक्तस्थानं च अभवत् |



Hampi_Structures




https://www.incredibleindia.org/content/incredibleindia/en/destinations/hampi.html#:~:text=Hampi%20is%20a%20UNESCO%20World,the%20world%20at%20that%20time. https://srinistuff.com/2012/11/06/what-is-the-historical-significance-of-hampi-and-which-places-do-i-visit-there/