स्वयमेवात्मनात्मानं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१०.१५ स्वयमेवात्मना.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

स्वयम् एव आत्मना आत्मानं वेत्थ त्वं पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥

अन्वयः[सम्पादयतु]

पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते ! त्वं स्वयम् एव आत्मना आत्मानं वेत्थ ।

शब्दार्थः[सम्पादयतु]

पुरुषोत्तम = पुरुषश्रेश्ह्ठ
भूतभावन = भूतोत्पादक
भूतेश = भूतप्रभो
देवदेव = देवाधिदेव
जगत्पते = जगदीश
त्वं स्वयमेव = त्वं स्वयमेव
आत्मना आत्मानम् = आत्मना स्वम्
वेत्थ = जानासि ।

अर्थः[सम्पादयतु]

पुरुषश्रे भूतोत्पादक भूतप्रभो देवाधिदेव जगदीश ! भवान् स्वयम् एव आत्मानं जानाति, नान्ये ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]