न रूपमस्येह तथोप...
(१५.३ न रुपमस्ये ह तथो…. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः[सम्पादयतु]

- न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठः ।
- अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥
अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य तृतीयः(३) श्लोकः ।
पदच्छेदः[सम्पादयतु]
न रूपम् अस्य इह तथा उपलभ्यते न अन्तः न च आदिः न च सम्प्रतिष्ठः अश्वत्थम् एनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥
अन्वयः[सम्पादयतु]
अग्रिमश्लोकः १५.४ ततः पदं तत्परिं….: द्रष्टव्यः ।
शब्दार्थः[सम्पादयतु]
अग्रिमश्लोकः १५.४ ततः पदं तत्परिं….: द्रष्टव्यः ।
अर्थः[सम्पादयतु]
अग्रिमश्लोकः १५.४ ततः पदं तत्परिं….: द्रष्टव्यः ।