असौ मया हतः शत्रुः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१६.१४ अस्मौ मया इतः इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १४ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य चतुर्दशः(१४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

असौ मया हतः शत्रुः हनिष्ये च अपरान् अपि ईश्वरः अहम् अहं भोगी सिद्धः अहं बलवान् सुखी ॥ १४ ॥

अन्वयः[सम्पादयतु]

श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां

शब्दार्थः[सम्पादयतु]

श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां

अर्थः[सम्पादयतु]

श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=असौ_मया_हतः_शत्रुः...&oldid=418445" इत्यस्माद् प्रतिप्राप्तम्