१८६१

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८६१ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे ब्रिट्न्देशीयः रसायनविज्ञानी जोसेफ् रीड् नामकः "केटल् ड्रं मैक्रोस्कोप् कनेडेन्सर्" इत्येतत् निर्मितवान् ।

जन्मानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

अस्मिन् वर्षे मेमसस्य ७ दिनाङ्के भारतदेशस्य कोलकतानगरे "नोबेल्"प्रशस्त्या पुरस्कृतः, शान्तिनिकेतने "विश्वभारतीविद्यापीठस्य" संस्थापकः, कविः, लेखकः, चिन्तकः च रवीन्द्रनाथ ठाकुरः जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्[सम्पादयतु]

अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १५ दिनाङ्के भारतस्य कर्णाटकराज्यस्य राजधान्याः बेङ्गळूरु नगरात् ४० कि मी दूरे स्थिते "मुद्देनहळ्ळि" नामके ग्रामे सुप्रसिद्धः तन्त्रज्ञः "भारतरत्न" प्रशस्त्या विभूषितः सर्. एं. विश्‍वेश्‍वरय्यः जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे डिसेम्बर्-मासस्य १५ दिनाङ्के प्रसिद्धः कविः, न्यायवादी, क्रान्तिकारी मदनमोहन मालवीयः भारतदेशस्य आहियापुरे जन्म प्राप्नोत् ।

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८६१&oldid=411501" इत्यस्माद् प्रतिप्राप्तम्