१८७७

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८७७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे म्यान्सन् नामकः विज्ञानी कतिपय रोगाः कीटानां द्वारा प्रसार्यन्ते इति संशोधितवान् ।
अस्मिन् वर्षे लूयीस् पाश्चर् नामकः जीवविज्ञानी आम्लत्वप्राप्तेः कारणम् "एन्जैम्" इत्याख्याः इति संशोधितवान् ।
अस्मिन् वर्षे भारते बैडमिण्टन् इत्यस्याः क्रीडायाः आरम्भः अभवत् ।
अस्मिन् वर्षे भारतस्य स्वातन्त्र्ययोद्धा क्रान्तिकारी बालगङ्गाधरतिलकः बि ए पदवीं प्राप्नोत् ।

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे प्रख्यातः सस्यविज्ञानी भौतविज्ञानी आस्टन् फ्रान्सिस् विलियम् जन्म प्राप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८७७&oldid=411518" इत्यस्माद् प्रतिप्राप्तम्