१८७८

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८७८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे सत्यव्रतसामश्रमिणा सामवेदारण्यसंहिता मुद्रयित्वा प्रकाशिता ।
अस्मिन् वर्षे प्रख्यातः रसायनचिकित्सातज्ञः पाल् एर्लख् लैप्जिग्-तः वैद्यपदवीं प्राप्नोत् ।

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे प्रसिद्धः कृषिविज्ञानी डा. लेस्लि सि. कोल्मन् जन्म प्राप्नोत् ।
अस्मिन् वर्षे भारतदेशस्य केरलराज्यस्य "पोन्नानी" समीपस्थे "चेन्नर"ग्रामे साहितीसपर्यापरे वळ्ळत्तोळ् इति गृहे मलयाळमहाकविः वळ्ळत्तोळ् नारायणमेनोन् जन्म प्राप्नोत् ।
अस्मिन् वर्षे भारतस्य अन्तिमः गवर्नर् गनरम्, स्वातन्त्र्ययोद्धा, भारतरत्नप्रशस्तिभूषितः चक्रवर्ती राजगोपालाचार्यः जन्म प्राप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८७८&oldid=411519" इत्यस्माद् प्रतिप्राप्तम्