१८८९

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८८९ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे जर्मनीदेशीयः ड्रिसर् नामकः आस्ट्रिन् नामकम् औषधं संशोधितवान् ।
अस्मिन् वर्षे एड्वर्ड् ब्रौन् सेक्वार्ड् नामकः शुकस्य, मूषकस्य, शुनकस्य च वृषणतः सारं स्वीकृत्य स्वीये शरीरं प्रति सम्प्रेष्य वृद्धाप्यस्य निवारणे सर्वप्रथमं वैज्ञानिकं प्रयोगम् अकरोत् ।

जन्मानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे मार्चमासस्य ७ दिनाङ्के भारतदेशस्य कर्णाटकराज्यस्य धारवाडमण्डलस्य सिग्गावि-उपमण्डलस्य शिशुनाऴ-इत्येतस्मिन् ग्रामे प्रसिद्धः कन्नडभाषायाः कविः शिशुनाऴषरीफः जन्म प्राप्नोत् ।

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे नवेम्बर्-मासस्य १४ दिनाङ्के भारतस्य भूतपूर्वः प्रधानमन्त्री, राजकीयनेता च जवाहरलाल नेह्रू जन्म प्राप्नोत् ।

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८८९&oldid=411531" इत्यस्माद् प्रतिप्राप्तम्