सामग्री पर जाएँ

अध्येष्यते च ये इमं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.७० अध्येष्यते च य इमं इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः

[सम्पादयतु]
गीतोपदेशः
अध्येष्यते च ये इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ ७० ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्ततितमः(७०) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

अध्येष्यते च ये इमं धर्म्यं संवादम् आवयोः ज्ञानयज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः ॥

अन्वयः

[सम्पादयतु]

यः च धर्म्यम् आवयोः इमं संवादम् अध्येष्यते तेन ज्ञानयज्ञेन अहम् इष्टः स्याम् इति मे मतिः ।

शब्दार्थः

[सम्पादयतु]
धर्म्यम् = धर्मयुक्तम्
संवादम् = सम्भाषणम्
अध्येष्यते = पठिष्यति
ज्ञानयज्ञेन = ज्ञानरूपयागेन
इष्टः = पूजितः
स्याम् = भवेयम् ।

यो वा मनुष्यः आवयोः इदं सम्भाषणं सम्यक् पठिष्यति सः ज्ञानयज्ञेन मां यजति इत्येव मम मतिः ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=अध्येष्यते_च_ये_इमं...&oldid=418397" इत्यस्माद् प्रतिप्राप्तम्