१ जनवरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१० ११ १२ १३
१४ १५ १६ १७ १८ १९ २०
२१ २२ २३ २४ २५ २६ २७
२८ २९ ३० ३१  

१ जनवरी-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य प्रथमदिनम् । लिप-वर्षस्यापि एतत् प्रथमदिनम् । एतस्मात् दिनात् वर्षान्तपर्यन्तं ३६४ दिनानि भवन्ति । एतत् दिनं क्रिस्त-जनानां नवीनवर्षत्वेन परिगण्यते ।

मुख्यघटनाः[सम्पादयतु]

जन्म[सम्पादयतु]

मृत्युः[सम्पादयतु]

  • १९४० - पानुगन्ती लक्ष्मिनरसिंहा राव (Panuganti Lakshminarasimha Rao), लेखकः, निबन्धकारः (ज. १८६५)

पर्व, उत्सवाः च[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१_जनवरी&oldid=402688" इत्यस्माद् प्रतिप्राप्तम्