सामग्री पर जाएँ

२०२४ वायनाड्-भूस्खलनं

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
२०२४ वायनाड्-भूस्खलनं
२०२४ वायनाड्-भूस्खलनं is located in Kerala
२०२४ वायनाड्-भूस्खलनं
भूस्खलनस्थानम्
समयः ०२:१७–०४:३० भारतीयकालस्य अनुसारम्[]
दिनाङ्कः ३० जुलै २०२४
स्थलम् भारतस्य केरलस्य वायनाडमण्डलस्य व्यथिरी तालुकस्य मेप्पाडी पंचायतस्य पुञ्जरीमत्तोम, मुण्डक्कई, चोरलमाला, वेल्लारीमाला ग्रामेषु []
भौगोलिकस्थितिः १°४६′५४.४′′उत्तर ७६°१३′५७.६′′पूर्व
कारणम् प्रचण्डवृष्टिः
परिणामः मानवस्य प्राणानां सम्पत्तिनां च हानिः
हताः ४२०+[]
आहताः ३९७[lower-alpha १][]
जनसम्पत्तेः हानिः १,२०० कोटिरूप्यकाणि[][][][]
२०२४ वायनाड्-भूस्खलनं प्रतिवेदन

२०२४ वायनाड्-भूस्खलनं, भारतस्य केरळम्-राज्यस्य वायनाडु-मण्डलस्य वैतिरि-तालूकस्य मेप्पाडी-पञ्चायत् इत्यस्य पुञ्जिरिमट्टम्, मुण्डक्कै, चूरल्माला, वेल्लारिमाला-ग्रामयोः[] समीपे, २०२४ जुलै ३० दिनाङ्के प्रातःकाले, घटितानां भूस्खलनां शृङ्खला आसीत्। एते भूस्खलनाः अत्यधिक-प्रबल-वृष्ट्या अभवन्, परिणामतः पर्वतीयाः पतिताः अभवन्, येन मृत्तिकायाः, जलस्य, शिलाखण्डानां च धाराः प्रभावितक्षेत्रेषु पतिताः अभवन्। केरलस्य इतिहासे एतत् महादुरन्तं जातम्, यत्र ४२० तः अधिकाः जनाः मृताः, ३९७ जनाः व्रणिताः, ११८[][१०] तः अधिकाः जनाः अद्यापि लुप्ताः इति वार्ताः सन्ति।[११] वननशीकरणं, भू-उपयोग-परिवर्तनानि, अनुचित-जलनिर्गमः, पूर्वकालस्य भूस्खलनं च कृषिः, निर्माणम्, उत्खननम् इत्यादीनां मानवीयक्रियाकलापानां कारणभूतानि सन्ति, येन वायनाड्-प्रदेशस्य भूदृश्यम् भूस्खलनेन अधिकं संवेदनीकृतम् अस्ति।[१२]

भारतीय-सशस्त्र-सेनाः, राष्ट्रिय-विपद्-प्रतिक्रिया-बलस्य (रा.वि.प्र.ब.) अग्निशामक-उद्धार-सेवाः, वन-वन्यजीव-प्राधिकरणानि, आरक्षकाः, शतशः स्वयंसेवकाः, सर्वकारीय-अधिकारिणः च मिलित्वा, घटनायाः अनन्तरं सम्भाव्य-जीवितानां अन्वेषणार्थं क्षेत्रे अधिकारिणः विशालं उद्धार-अभियानम् आरभत।[१३]

चित्रमञ्जुषः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
  1. "प्रथमस्य भूस्खलनस्य समयः". ndmindia. "३0 जुलै २०२४ 0२:१७ वादने अविराम च अत्यधिकतः अत्यन्तं प्रचण्डवृष्टेः कारणात् वायनाडमण्डलस्य व्यथिरीतालुकस्य मेप्पाडीपञ्चायतस्य वेल्लारिमालाग्रामस्य मुण्डक्की, चौरलमाला इत्यत्र एकः प्रमुखः भूस्खलनः अभवत्।" 
  2. २.० २.१ "घटनास्थानम्". ndmindia. 
  3. "४२० शवयोः शवपरीक्षा कृता अस्ति". business-standard. "४२० शवस्य शवपरीक्षा कृता, १७८ शवः ज्ञातिभ्यः समर्पिताः, २३३ शवस्य अन्त्येष्टिः च कृता अस्ति ।" 
  4. "चिकित्सालयेभ्यः मुक्ताः-०१". ndmindia.mha.gov.in (in English). "३२२ जनाः चिकित्सालयात् मुक्ताः अभवन् ।" 
  5. "सम्पत्तिक्षतिं ज्ञातम्-०१". "राजस्वमन्त्री के.राजन् उक्तवान् यत् अस्मिन् प्रदेशे १,२०० कोटिरूप्यकाणां हानिः अभवत्।" 
  6. "सम्पत्तिक्षतिं ज्ञातम्-०२". "राजस्वमन्त्री कथयति यत् अस्याः आपदायाः कारणेन कुलहानिः ₹१,२०० कोटिरूप्यकाणि अस्ति तथा च राज्यस्य पुनर्वासप्रक्रियायाः कृते न्यूनातिन्यूनं ₹२,००० कोटिरूप्यकाणां आवश्यकता भविष्यति" 
  7. "सम्पत्तिक्षतिं ज्ञातम्-०३". "राजस्वमन्त्री के राजनः अवदत् यत् अस्मिन् क्षेत्रे १२०० कोटिरूप्यकाणां हानिः अभवत्, यदा तु केवलं पुनर्वासार्थं द्विसहस्रकोटिरूप्यकाणि याचितानि।" 
  8. "हानि १,२०० कोटिरूप्यकाणि वायनाडभूस्खलनेषु उत्पन्नः इति केरलः एच्.सी". "वायनाड-भूस्खलने केरल-देशे १,२०० कोटिरूप्यकाणां हानिः अभवत् इति राज्यसर्वकारेण केरल-उच्चन्यायालये उक्तम्।" 
  9. "लुप्त जनाः-०१". राष्ट्रिय-विपद्-प्रतिक्रिया-बल. 
  10. "डीएनए परीक्षणस्य अनन्तरं लुप्त व्यक्तिगणना संशोधिता". ओन्मनोरमा. 
  11. Arif, Ainnie (३१ जुलै २०२४). "अत्यन्तं मौसमघटनानि". Reuters. 
  12. "योगदानकर्ता कारकम्". mongabay (in English). 
  13. "कथं द्वौ ग्रामौ रात्रौ एव अन्तर्धानं जातम्". The Hindu (in English). 

टिप्पणियाँ

[सम्पादयतु]
  1. कुल ३९७ मध्ये ३२२ निवासिनः १६ अगस्तपर्यन्तं चिकित्सालयात् मुक्ताः अभवन् ।

बाह्यसम्बन्धनि

[सम्पादयतु]

शासनं