निर्विचारवैशारद्येऽध्यात्मप्रसादः (योगसूत्रम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(1.47 निर्विचारवैशारद्येऽध्यात्मप्रसादः… इत्यस्मात् पुनर्निर्दिष्टम्)


सूत्रसारः[सम्पादयतु]

व्यासभाष्यम्[सम्पादयतु]

अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्वस्य रहस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैसारद्यम् । यदा निर्विचारस्य समाधेः वैशारद्यमिदं जायते, तदा योगिनो भवत्यध्यात्म प्रसादो भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः । तथा च उक्तं -

प्रज्ञाप्रसादमारुह्य अशोच्यह्शोचतो जनान् ।
भूमिष्ठानिव शैलस्थः सर्वान् प्राज्ञोनुपश्यति ॥ ४७॥

सम्बद्धाः लेखाः[सम्पादयतु]

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine