ऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(1.48 ऋतुंभरा तत्र प्रज्ञा… इत्यस्मात् पुनर्निर्दिष्टम्)
ऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)
ऋतम्भरा तत्र प्रज्ञाः पातञ्ञल्यः योगसूत्रम्
ऋतम्भरा तत्र प्रज्ञाः पातञ्ञल्यः योगसूत्रम्



सूत्रसारः[सम्पादयतु]

व्यासभाष्यम्[सम्पादयतु]

तस्मिन्समाहितचित्तस्य या प्रज्ञा जायते, तस्या र्तंभरेति संज्ञा भवति । अन्वर्था च सा, सत्यमेव बिभर्ति । न च तत्र विपर्यासज्ञानगन्धोऽप्यस्तीति । तथा चोक्तं— आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ॥ इति ॥ ४८॥

सम्बद्धाः लेखाः[सम्पादयतु]

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine