ध्यानाभाव-अतिसक्रियता-विकारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ADHD इत्यस्मात् पुनर्निर्दिष्टम्)

ध्यानाभाव-अतिसक्रियता-विकारः तन्त्रिकाविकासविकारः अस्ति ।

तेन मानसिकभेदेन संपन्नाः जनाः विद्यालयकार्यादिषु कार्येषु ध्यानं दातुं अन्येभ्यः अधिकं संघर्षं कर्तुं शक्नुवन्ति, परन्तु तेषां कृते पुरस्कृतं वा रोचकं वा कार्यं प्रति असामान्यतया तीव्रस्तरं ध्यानं स्थापयितुं शक्नुवन्ति ।

कारणानि[सम्पादयतु]

सः विकारः मस्तिष्कस्य न्यूनविकसितस्य अग्रभागस्य एवं डोपामिन्-सत्त्वस्य अभावस्य कारणात् अस्ति ।

लक्षणानि[सम्पादयतु]

  • ध्यानस्य विकारः
    • ध्यानाभावः
    • धावन्तः विचाराः
    • विस्तरेषु ध्यानं न दानम्
    • समयप्रबन्धनसमस्याः (उदाहरणतया विलम्बशीलम्)
    • प्रबलायाः अभिरुच्याः समये अतिकेन्द्रिता
  • अतिसक्रियता
  • (पुंसु सामान्यतः) आवेगात्मकता
    • उत्तेजनस्य आवश्यकता
    • (बाल्यकाले) अप्रमत्ततया क्रोधे वा वस्तोः नाशः
  • (प्रायः) विद्रोहशीलता
  • (प्रायः) विकासात्मकविलम्बाः
  • उच्चा सर्जनशीलता
  • (अपि तेन विकारेण संबद्धा) प्रज्ञायाः सहानुभूत्याः च उच्चं स्तरम्

तेन पीडिताः ज्ञाताः जनाः[सम्पादयतु]

  • लेओनार्दो दा विञ्चि (इटली-देशीयः आविष्कारकः कलाकारः शरीररचनाशास्त्री वस्तुकारः गणितज्ञः च)
  • आल्बर्ट् ऐंष्टैन् (जर्मनी-देशीयः भौतिकज्ञः वैज्ञानिकः शान्तिवादी च)
  • अलेक्ज़ाण्डर् ग्राहम् बेल् (संयुक्ताधिराज्य-देशीयः आविष्कारकः वैज्ञानिकः वाकचिकित्सकः संगीतकारः च)
  • थामस् एडिसन् (आमेरिका-देशीयः व्यवसायी अभियन्ता आविष्कारकः च)
  • वॉल्ट् डिस्नी (आमेरिका-देशीयः चलचीत्रनिर्माता)
  • एमा वॉट्सन् (संयुक्ताधिराज्य-देशीया अभिनेत्री सक्रियतावादिनी च)
  • मैकल् जॉर्डन् (आमेरिका-देशीयः क्रीडकः)

दृश्यताम् अपि[सम्पादयतु]