पूगफलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Betel Nut इत्यस्मात् पुनर्निर्दिष्टम्)
पूगफलम्
ताम्बूलनिर्माणे पूगस्य उपयोगः
पूगकर्तनयन्त्रम्
पूगवृक्षः, फलं, पुष्पं चापि
पूगसस्यम्
वृक्षे दृश्यमानानि पुगफलानि
उद्घाटितानि पूगफलानि

एषः पूगः भारते अपि वर्धमानः कश्चन वृक्षविशेषः । तस्य वृक्षस्य फलम् एव पूगफलम् इति उच्यते । एतत् पूगफलम् अपि सस्यजन्यः आहारपदार्थः । एतत् पूगफलम् आङ्ग्लभाषायां Betel Nut इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Areca catechu इति । एतत् पूगफलं किञ्चित् वाणिज्यफलोदयः । एतत् पूगफलं नागल्लीपर्णेन सह सेव्यते । पूगफलं, नागवल्लीपत्रं, सुधां च योजयित्वा यत् निर्मीयते तत् "ताम्बूलम्" इति उच्यते । अस्य पूगस्य मूलं मलेष्यादेशः । इदानीं प्रायः जगति सर्वत्र पूगवृक्षस्य वर्धनं, पूगफलस्य उपयोगः च प्रचलति । पूगवर्धनं, विक्रयणं, संस्करणादिकम् इदानीं महान् वाण्ज्योद्यमरूपेण वर्धितम् अस्ति । केषुचित् प्रदेशेषु पूगवर्धनम् एव जीवनाधारः उद्योगः कृषिः चापि ।

"https://sa.wikipedia.org/w/index.php?title=पूगफलम्&oldid=431920" इत्यस्माद् प्रतिप्राप्तम्