"फुफ्फुसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) robot Adding: la:Pulmo
पङ्क्तिः १: पङ्क्तिः १:
[[चित्रम्:Thorax_Lung_3d_from_ct_scans.jpg|thumbnail|250px|मनुष्यफुफ्फुसौ]]
[[चित्रम्:Thorax_Lung_3d_from_ct_scans.jpg|thumbnail|250px|मनुष्यफुफ्फुसौ]]
फुफ्फुसः एकः स्यूतसदृशः इन्द्रियम् अस्ति। मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः। तौ वक्षस्थले स्थितौ। एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासम् कुर्वन्ति। अनयोः वर्त्योः परिवृत्तिः भवति।
फुफ्फुसः एकः स्यूतसदृशः इन्द्रियम् अस्ति। मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः। तौ वक्षस्थले स्थितौ। एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासम् कुर्वन्ति। अनयोः वर्त्योः परिवृत्तिः भवति।

[[वर्गः:इन्द्रियम्]]


[[af:Long]]
[[af:Long]]
पङ्क्तिः ५२: पङ्क्तिः ५४:
[[ko:허파]]
[[ko:허파]]
[[ku:Pişik]]
[[ku:Pişik]]
[[la:Pulmo]]
[[ln:Lipúlúlú]]
[[ln:Lipúlúlú]]
[[lt:Plautis]]
[[lt:Plautis]]
पङ्क्तिः १०४: पङ्क्तिः १०७:
[[zh-min-nan:Hì (khì-koan)]]
[[zh-min-nan:Hì (khì-koan)]]
[[zh-yue:肺]]
[[zh-yue:肺]]

[[वर्गः:इन्द्रियम्]]

१६:३३, ४ जून् २०११ इत्यस्य संस्करणं

मनुष्यफुफ्फुसौ

फुफ्फुसः एकः स्यूतसदृशः इन्द्रियम् अस्ति। मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः। तौ वक्षस्थले स्थितौ। एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासम् कुर्वन्ति। अनयोः वर्त्योः परिवृत्तिः भवति।

"https://sa.wikipedia.org/w/index.php?title=फुफ्फुसः&oldid=116534" इत्यस्माद् प्रतिप्राप्तम्