"फुफ्फुसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) robot Adding: la:Pulmo
(लघु)No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[चित्रम्:Thorax_Lung_3d_from_ct_scans.jpg|thumbnail|250px|मनुष्यफुफ्फुसौ]]
[[चित्रम्:Thorax_Lung_3d_from_ct_scans.jpg|thumbnail|250px|मनुष्यफुफ्फुसौ]]
फुफ्फुसः एकः स्यूतसदृशः इन्द्रियम् अस्ति। मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः। तौ वक्षस्थले स्थितौ। एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासम् कुर्वन्ति। अनयोः वर्त्योः परिवृत्तिः भवति।
फुफ्फुसः स्यूतसदृशः शरीरस्य कस्चन भाग: अस्ति। मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः। तौ वक्षस्थले स्थितौ। एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासोछ्वासं कुर्वन्ति। अनयोः वर्त्योः परिवृत्तिः भवति।


[[वर्गः:इन्द्रियम्]]
[[वर्गः:इन्द्रियम्]]

०४:५१, १८ जुलै २०११ इत्यस्य संस्करणं

मनुष्यफुफ्फुसौ

फुफ्फुसः स्यूतसदृशः शरीरस्य कस्चन भाग: अस्ति। मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः। तौ वक्षस्थले स्थितौ। एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासोछ्वासं कुर्वन्ति। अनयोः वर्त्योः परिवृत्तिः भवति।

"https://sa.wikipedia.org/w/index.php?title=फुफ्फुसः&oldid=121557" इत्यस्माद् प्रतिप्राप्तम्