"फुफ्फुसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु)No edit summary
(लघु) r2.6.4) (robot Adding: lbe:Гьутру
पङ्क्तिः ५५: पङ्क्तिः ५५:
[[ku:Pişik]]
[[ku:Pişik]]
[[la:Pulmo]]
[[la:Pulmo]]
[[lbe:Гьутру]]
[[ln:Lipúlúlú]]
[[ln:Lipúlúlú]]
[[lt:Plautis]]
[[lt:Plautis]]

१७:५२, २५ जुलै २०११ इत्यस्य संस्करणं

मनुष्यफुफ्फुसौ

फुफ्फुसः स्यूतसदृशः शरीरस्य कस्चन भाग: अस्ति। मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः। तौ वक्षस्थले स्थितौ। एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासोछ्वासं कुर्वन्ति। अनयोः वर्त्योः परिवृत्तिः भवति।

"https://sa.wikipedia.org/w/index.php?title=फुफ्फुसः&oldid=122706" इत्यस्माद् प्रतिप्राप्तम्