"तमिळनाडुराज्यम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) r2.7.2) (Robot: Adding arz:تاميل نادو; removing: as:তামিলনাডু
पङ्क्तिः ६९: पङ्क्तिः ६९:
[[af:Tamil Nadu]]
[[af:Tamil Nadu]]
[[ar:تاميل نادو]]
[[ar:تاميل نادو]]
[[arz:تاميل نادو]]
[[as:তামিলনাডু]]
[[be:Тамілнад]]
[[be:Тамілнад]]
[[be-x-old:Тамілнад]]
[[be-x-old:Тамілнад]]

१६:४७, १५ एप्रिल् २०१२ इत्यस्य संस्करणं

तमिऴ्‌नाडु (तमिऴ्: தமிழ்நாடு) भारतस्‍य दक्षिणभागे विद्यमानं राज्यम् अस्‍ति । भारतदेशे सुप्रसिद्धं तमिळुनाडुराज्यं विस्तारदृष्ट्या जनसङ्ख्यादृष्ट्या च एकादशे स्थाने अस्ति सहस्रकिलोमीटरविस्तृतः सागरतीरप्रदेशः अस्ति। बङ्गालोपसागरतीरे, दक्षिणभागे हिन्दुमहासागरतीरे च अनेकानि देवस्थानानि तीर्थक्षेत्राणि च सन्ति । पश्चिमे अरब्बीसमुद्रः अस्ति । कावेरीनदीतीरे च अनेकदेवस्थानानि पुण्यक्षेत्राणि च सन्ति । तमिळुनाडुराज्यं देवालयानां राज्यम् इति च कथयन्ति । प्राचीनशौल्या अत्र पूजाराधनोत्सवादि प्रचलन्ति । जनाः प्रतिदिनं देवालयम् आगच्छन्ति । इति तु सर्वसाधारणः विषयः । परम्परया अत्र जीवनपद्धतिः यथापूर्वमेव अस्ति । द्राविडसंस्कृतिः अत्र दृष्टिगोचरा भवति । मुख्यतया तमिळुभाषया संवादं कुर्वन्ति । क्वचित् पूजासु अपि तमिळुभाषायाः उपयोगं कुर्वन्ति। तमिळु मुख्यभाषा अस्ति ।

भौगोलिकस्थितिः

तमिळुनाडु भारतद्वीपगर्भस्य दक्षिणकोट्याम् अस्ति । उत्तरे कर्णाटकम् आन्ध्रप्रान्तौ स्तः ।

मण्डलानि -३०

इतिहासः

तमीळुनाडुराज्ये पूर्वं चोळाराजाः प्रशासनं कृतवन्तः । तेषा राजधानी तञ्जावूरु आसीत् । अनन्तरम् पल्लववंशीयानां प्रशासनम् आसीत् । तेषां राजधानी काञ्चिपुरम् आसीत् । पाण्डयराजाः मधुरैनगरं राजधानीं कृत्वा शासकाः अभवन् । तमिलुनाडुराज्यस्य राजधानी ‘चेन्नै’ अस्ति । राज्ये युगादिः, पोङ्गल् ,दीपावली इत्यादिपर्वाणि विशिष्टानि भवन्ति।

नद्यः

ताम्रपर्णी, कावेरी, मणिकर्णिका, भवानी, अमृता, वेगै


सम्‍बन्‍धितविषया:

External links

"https://sa.wikipedia.org/w/index.php?title=तमिळनाडुराज्यम्&oldid=189851" इत्यस्माद् प्रतिप्राप्तम्