"जैसलमेरमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ६५: पङ्क्तिः ६५:
| footnotes =
| footnotes =
}}
}}

[[Image:Jaisalmer Fort.jpg|right|400px]]


'''जैसलमेरमण्डलं''' ({{lang-hi|जैसलमेर जिला}}, {{lang-en|Jaisalmer district}}) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति [[जैसलमेर]]नामकं नगरम् ।
'''जैसलमेरमण्डलं''' ({{lang-hi|जैसलमेर जिला}}, {{lang-en|Jaisalmer district}}) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति [[जैसलमेर]]नामकं नगरम् ।

[[Image:Bada-bagh.jpg|right|400px]]


==भौगोलिकम्==
==भौगोलिकम्==
पङ्क्तिः ८५: पङ्क्तिः ८५:
* पोखरण
* पोखरण
* फतेगढ
* फतेगढ


[[Image:Jaisalmer Fort.jpg|right|400px]]



==वीक्षणीयस्थलानि==
==वीक्षणीयस्थलानि==
पङ्क्तिः ९६: पङ्क्तिः ९२:
* जैसलमेर किला
* जैसलमेर किला
* जैसलमेर दुर्गः
* जैसलमेर दुर्गः
* जैनमन्दिरानि
* जैन मन्दिरानि


==बाह्यानुबन्धाः==
==बाह्यानुबन्धाः==
पङ्क्तिः १०२: पङ्क्तिः ९८:
* [http://www.rajasthantourism.gov.in/Destinations/Jaisalmer/AboutJaisalmer.aspx Jaiselmer] at Department of Tourism, Govt. of Rajasthan
* [http://www.rajasthantourism.gov.in/Destinations/Jaisalmer/AboutJaisalmer.aspx Jaiselmer] at Department of Tourism, Govt. of Rajasthan



[[Image:Bada-bagh.jpg|right|860px]]


[[वर्गः:राजस्थानस्य मण्डलानि]]
[[वर्गः:राजस्थानस्य मण्डलानि]]

०६:५८, १२ नवेम्बर् २०१३ इत्यस्य संस्करणं

जैसलमेरमण्डलम्
मण्डलम्
राजस्थानराज्ये जैसलमेरमण्डलम्
राजस्थानराज्ये जैसलमेरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ३८,४०१ km
Population
 (२००१)
 • Total ६,७२,००८
Website http://jaisalmer.nic.in

जैसलमेरमण्डलं (हिन्दी: जैसलमेर जिला, आङ्ग्ल: Jaisalmer district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति जैसलमेरनामकं नगरम् ।

भौगोलिकम्

जैसलमेरमण्डलस्य विस्तारः ३८४०१ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जोधपुरमण्डलं, पश्चिमे पाकिस्थानदेशः, उत्तरे बीकानेरमण्डलं, दक्षिणे बाडमेरमण्डलम् अस्ति । अस्मिन् मण्डले १६.७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले काकिनी इत्येका एव नदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं जैसलमेरमण्डलस्य जनसङ्ख्या ६७२,००८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ११४२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ११४२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३२.२२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८४९ अस्ति । अत्र साक्षरता ५८.०४ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-

  • जैसलमेर
  • पोखरण
  • फतेगढ

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • जैसलमेर किला
  • जैसलमेर दुर्गः
  • जैनमन्दिरानि

बाह्यानुबन्धाः

  • Jaiselmer at Department of Tourism, Govt. of Rajasthan


"https://sa.wikipedia.org/w/index.php?title=जैसलमेरमण्डलम्&oldid=255053" इत्यस्माद् प्रतिप्राप्तम्