जोधपुरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जोधपुरमण्डलम्
मण्डलम्
राजस्थानराज्ये जोधपुरमण्डलम्
राजस्थानराज्ये जोधपुरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ७६ km
Population
 (२००१)
 • Total १०,३३,९१८
Website http://jodhpur.nic.in


जोधपुरमण्डलं (हिन्दी: जोधपुर जिला, आङ्ग्ल: Jodhpur district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति जोधपुरम् इत्येतत् नगरम् ।

भौगोलिकम्[सम्पादयतु]

जोधपुरमण्डलस्य विस्तारः ११,१५२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे अलवरमण्डलं, दौसामण्डलं च, पश्चिमे अजमेरमण्डलम्, उत्तरे सीकरमण्डलं, दक्षिणे टोङ्कमण्डलम् अस्ति । अस्मिन् मण्डले ४५९.८ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं जोधपुरमण्डलस्य जनसङ्ख्या १,०३३,९१८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १६१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १६१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.६९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१५ अस्ति । अत्र साक्षरता ६७.०९ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  • जोधपुर
  • भोपालगढ
  • लुनी
  • ओसियान
  • फालोडी
  • पिपरसिटी
  • शेरगढ

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • मेहरानगढ किला
  • उमैद भवन विशिपम्
  • घण्टा घर
  • मण्डोर
  • जसवन्त टाडा
  • कल्याण-सरोवरः
  • बलसमन्द-सरोवर:
  • वीर दुर्गादास स्मारकम्

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जोधपुरमण्डलम्&oldid=481929" इत्यस्माद् प्रतिप्राप्तम्